स्वस्क् + णिच् - ष्वस्कँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्वस्कयति
स्वस्कयते
स्वस्क्यते
स्वस्कयाञ्चकार / स्वस्कयांचकार / स्वस्कयाम्बभूव / स्वस्कयांबभूव / स्वस्कयामास
स्वस्कयाञ्चक्रे / स्वस्कयांचक्रे / स्वस्कयाम्बभूव / स्वस्कयांबभूव / स्वस्कयामास
स्वस्कयाञ्चक्रे / स्वस्कयांचक्रे / स्वस्कयाम्बभूवे / स्वस्कयांबभूवे / स्वस्कयामाहे
स्वस्कयिता
स्वस्कयिता
स्वस्किता / स्वस्कयिता
स्वस्कयिष्यति
स्वस्कयिष्यते
स्वस्किष्यते / स्वस्कयिष्यते
स्वस्कयतात् / स्वस्कयताद् / स्वस्कयतु
स्वस्कयताम्
स्वस्क्यताम्
अस्वस्कयत् / अस्वस्कयद्
अस्वस्कयत
अस्वस्क्यत
स्वस्कयेत् / स्वस्कयेद्
स्वस्कयेत
स्वस्क्येत
स्वस्क्यात् / स्वस्क्याद्
स्वस्कयिषीष्ट
स्वस्किषीष्ट / स्वस्कयिषीष्ट
असस्वस्कत् / असस्वस्कद्
असस्वस्कत
अस्वस्कि
अस्वस्कयिष्यत् / अस्वस्कयिष्यद्
अस्वस्कयिष्यत
अस्वस्किष्यत / अस्वस्कयिष्यत
प्रथम  द्विवचनम्
स्वस्कयतः
स्वस्कयेते
स्वस्क्येते
स्वस्कयाञ्चक्रतुः / स्वस्कयांचक्रतुः / स्वस्कयाम्बभूवतुः / स्वस्कयांबभूवतुः / स्वस्कयामासतुः
स्वस्कयाञ्चक्राते / स्वस्कयांचक्राते / स्वस्कयाम्बभूवतुः / स्वस्कयांबभूवतुः / स्वस्कयामासतुः
स्वस्कयाञ्चक्राते / स्वस्कयांचक्राते / स्वस्कयाम्बभूवाते / स्वस्कयांबभूवाते / स्वस्कयामासाते
स्वस्कयितारौ
स्वस्कयितारौ
स्वस्कितारौ / स्वस्कयितारौ
स्वस्कयिष्यतः
स्वस्कयिष्येते
स्वस्किष्येते / स्वस्कयिष्येते
स्वस्कयताम्
स्वस्कयेताम्
स्वस्क्येताम्
अस्वस्कयताम्
अस्वस्कयेताम्
अस्वस्क्येताम्
स्वस्कयेताम्
स्वस्कयेयाताम्
स्वस्क्येयाताम्
स्वस्क्यास्ताम्
स्वस्कयिषीयास्ताम्
स्वस्किषीयास्ताम् / स्वस्कयिषीयास्ताम्
असस्वस्कताम्
असस्वस्केताम्
अस्वस्किषाताम् / अस्वस्कयिषाताम्
अस्वस्कयिष्यताम्
अस्वस्कयिष्येताम्
अस्वस्किष्येताम् / अस्वस्कयिष्येताम्
प्रथम  बहुवचनम्
स्वस्कयन्ति
स्वस्कयन्ते
स्वस्क्यन्ते
स्वस्कयाञ्चक्रुः / स्वस्कयांचक्रुः / स्वस्कयाम्बभूवुः / स्वस्कयांबभूवुः / स्वस्कयामासुः
स्वस्कयाञ्चक्रिरे / स्वस्कयांचक्रिरे / स्वस्कयाम्बभूवुः / स्वस्कयांबभूवुः / स्वस्कयामासुः
स्वस्कयाञ्चक्रिरे / स्वस्कयांचक्रिरे / स्वस्कयाम्बभूविरे / स्वस्कयांबभूविरे / स्वस्कयामासिरे
स्वस्कयितारः
स्वस्कयितारः
स्वस्कितारः / स्वस्कयितारः
स्वस्कयिष्यन्ति
स्वस्कयिष्यन्ते
स्वस्किष्यन्ते / स्वस्कयिष्यन्ते
स्वस्कयन्तु
स्वस्कयन्ताम्
स्वस्क्यन्ताम्
अस्वस्कयन्
अस्वस्कयन्त
अस्वस्क्यन्त
स्वस्कयेयुः
स्वस्कयेरन्
स्वस्क्येरन्
स्वस्क्यासुः
स्वस्कयिषीरन्
स्वस्किषीरन् / स्वस्कयिषीरन्
असस्वस्कन्
असस्वस्कन्त
अस्वस्किषत / अस्वस्कयिषत
अस्वस्कयिष्यन्
अस्वस्कयिष्यन्त
अस्वस्किष्यन्त / अस्वस्कयिष्यन्त
मध्यम  एकवचनम्
स्वस्कयसि
स्वस्कयसे
स्वस्क्यसे
स्वस्कयाञ्चकर्थ / स्वस्कयांचकर्थ / स्वस्कयाम्बभूविथ / स्वस्कयांबभूविथ / स्वस्कयामासिथ
स्वस्कयाञ्चकृषे / स्वस्कयांचकृषे / स्वस्कयाम्बभूविथ / स्वस्कयांबभूविथ / स्वस्कयामासिथ
स्वस्कयाञ्चकृषे / स्वस्कयांचकृषे / स्वस्कयाम्बभूविषे / स्वस्कयांबभूविषे / स्वस्कयामासिषे
स्वस्कयितासि
स्वस्कयितासे
स्वस्कितासे / स्वस्कयितासे
स्वस्कयिष्यसि
स्वस्कयिष्यसे
स्वस्किष्यसे / स्वस्कयिष्यसे
स्वस्कयतात् / स्वस्कयताद् / स्वस्कय
स्वस्कयस्व
स्वस्क्यस्व
अस्वस्कयः
अस्वस्कयथाः
अस्वस्क्यथाः
स्वस्कयेः
स्वस्कयेथाः
स्वस्क्येथाः
स्वस्क्याः
स्वस्कयिषीष्ठाः
स्वस्किषीष्ठाः / स्वस्कयिषीष्ठाः
असस्वस्कः
असस्वस्कथाः
अस्वस्किष्ठाः / अस्वस्कयिष्ठाः
अस्वस्कयिष्यः
अस्वस्कयिष्यथाः
अस्वस्किष्यथाः / अस्वस्कयिष्यथाः
मध्यम  द्विवचनम्
स्वस्कयथः
स्वस्कयेथे
स्वस्क्येथे
स्वस्कयाञ्चक्रथुः / स्वस्कयांचक्रथुः / स्वस्कयाम्बभूवथुः / स्वस्कयांबभूवथुः / स्वस्कयामासथुः
स्वस्कयाञ्चक्राथे / स्वस्कयांचक्राथे / स्वस्कयाम्बभूवथुः / स्वस्कयांबभूवथुः / स्वस्कयामासथुः
स्वस्कयाञ्चक्राथे / स्वस्कयांचक्राथे / स्वस्कयाम्बभूवाथे / स्वस्कयांबभूवाथे / स्वस्कयामासाथे
स्वस्कयितास्थः
स्वस्कयितासाथे
स्वस्कितासाथे / स्वस्कयितासाथे
स्वस्कयिष्यथः
स्वस्कयिष्येथे
स्वस्किष्येथे / स्वस्कयिष्येथे
स्वस्कयतम्
स्वस्कयेथाम्
स्वस्क्येथाम्
अस्वस्कयतम्
अस्वस्कयेथाम्
अस्वस्क्येथाम्
स्वस्कयेतम्
स्वस्कयेयाथाम्
स्वस्क्येयाथाम्
स्वस्क्यास्तम्
स्वस्कयिषीयास्थाम्
स्वस्किषीयास्थाम् / स्वस्कयिषीयास्थाम्
असस्वस्कतम्
असस्वस्केथाम्
अस्वस्किषाथाम् / अस्वस्कयिषाथाम्
अस्वस्कयिष्यतम्
अस्वस्कयिष्येथाम्
अस्वस्किष्येथाम् / अस्वस्कयिष्येथाम्
मध्यम  बहुवचनम्
स्वस्कयथ
स्वस्कयध्वे
स्वस्क्यध्वे
स्वस्कयाञ्चक्र / स्वस्कयांचक्र / स्वस्कयाम्बभूव / स्वस्कयांबभूव / स्वस्कयामास
स्वस्कयाञ्चकृढ्वे / स्वस्कयांचकृढ्वे / स्वस्कयाम्बभूव / स्वस्कयांबभूव / स्वस्कयामास
स्वस्कयाञ्चकृढ्वे / स्वस्कयांचकृढ्वे / स्वस्कयाम्बभूविध्वे / स्वस्कयांबभूविध्वे / स्वस्कयाम्बभूविढ्वे / स्वस्कयांबभूविढ्वे / स्वस्कयामासिध्वे
स्वस्कयितास्थ
स्वस्कयिताध्वे
स्वस्किताध्वे / स्वस्कयिताध्वे
स्वस्कयिष्यथ
स्वस्कयिष्यध्वे
स्वस्किष्यध्वे / स्वस्कयिष्यध्वे
स्वस्कयत
स्वस्कयध्वम्
स्वस्क्यध्वम्
अस्वस्कयत
अस्वस्कयध्वम्
अस्वस्क्यध्वम्
स्वस्कयेत
स्वस्कयेध्वम्
स्वस्क्येध्वम्
स्वस्क्यास्त
स्वस्कयिषीढ्वम् / स्वस्कयिषीध्वम्
स्वस्किषीध्वम् / स्वस्कयिषीढ्वम् / स्वस्कयिषीध्वम्
असस्वस्कत
असस्वस्कध्वम्
अस्वस्किढ्वम् / अस्वस्कयिढ्वम् / अस्वस्कयिध्वम्
अस्वस्कयिष्यत
अस्वस्कयिष्यध्वम्
अस्वस्किष्यध्वम् / अस्वस्कयिष्यध्वम्
उत्तम  एकवचनम्
स्वस्कयामि
स्वस्कये
स्वस्क्ये
स्वस्कयाञ्चकर / स्वस्कयांचकर / स्वस्कयाञ्चकार / स्वस्कयांचकार / स्वस्कयाम्बभूव / स्वस्कयांबभूव / स्वस्कयामास
स्वस्कयाञ्चक्रे / स्वस्कयांचक्रे / स्वस्कयाम्बभूव / स्वस्कयांबभूव / स्वस्कयामास
स्वस्कयाञ्चक्रे / स्वस्कयांचक्रे / स्वस्कयाम्बभूवे / स्वस्कयांबभूवे / स्वस्कयामाहे
स्वस्कयितास्मि
स्वस्कयिताहे
स्वस्किताहे / स्वस्कयिताहे
स्वस्कयिष्यामि
स्वस्कयिष्ये
स्वस्किष्ये / स्वस्कयिष्ये
स्वस्कयानि
स्वस्कयै
स्वस्क्यै
अस्वस्कयम्
अस्वस्कये
अस्वस्क्ये
स्वस्कयेयम्
स्वस्कयेय
स्वस्क्येय
स्वस्क्यासम्
स्वस्कयिषीय
स्वस्किषीय / स्वस्कयिषीय
असस्वस्कम्
असस्वस्के
अस्वस्किषि / अस्वस्कयिषि
अस्वस्कयिष्यम्
अस्वस्कयिष्ये
अस्वस्किष्ये / अस्वस्कयिष्ये
उत्तम  द्विवचनम्
स्वस्कयावः
स्वस्कयावहे
स्वस्क्यावहे
स्वस्कयाञ्चकृव / स्वस्कयांचकृव / स्वस्कयाम्बभूविव / स्वस्कयांबभूविव / स्वस्कयामासिव
स्वस्कयाञ्चकृवहे / स्वस्कयांचकृवहे / स्वस्कयाम्बभूविव / स्वस्कयांबभूविव / स्वस्कयामासिव
स्वस्कयाञ्चकृवहे / स्वस्कयांचकृवहे / स्वस्कयाम्बभूविवहे / स्वस्कयांबभूविवहे / स्वस्कयामासिवहे
स्वस्कयितास्वः
स्वस्कयितास्वहे
स्वस्कितास्वहे / स्वस्कयितास्वहे
स्वस्कयिष्यावः
स्वस्कयिष्यावहे
स्वस्किष्यावहे / स्वस्कयिष्यावहे
स्वस्कयाव
स्वस्कयावहै
स्वस्क्यावहै
अस्वस्कयाव
अस्वस्कयावहि
अस्वस्क्यावहि
स्वस्कयेव
स्वस्कयेवहि
स्वस्क्येवहि
स्वस्क्यास्व
स्वस्कयिषीवहि
स्वस्किषीवहि / स्वस्कयिषीवहि
असस्वस्काव
असस्वस्कावहि
अस्वस्किष्वहि / अस्वस्कयिष्वहि
अस्वस्कयिष्याव
अस्वस्कयिष्यावहि
अस्वस्किष्यावहि / अस्वस्कयिष्यावहि
उत्तम  बहुवचनम्
स्वस्कयामः
स्वस्कयामहे
स्वस्क्यामहे
स्वस्कयाञ्चकृम / स्वस्कयांचकृम / स्वस्कयाम्बभूविम / स्वस्कयांबभूविम / स्वस्कयामासिम
स्वस्कयाञ्चकृमहे / स्वस्कयांचकृमहे / स्वस्कयाम्बभूविम / स्वस्कयांबभूविम / स्वस्कयामासिम
स्वस्कयाञ्चकृमहे / स्वस्कयांचकृमहे / स्वस्कयाम्बभूविमहे / स्वस्कयांबभूविमहे / स्वस्कयामासिमहे
स्वस्कयितास्मः
स्वस्कयितास्महे
स्वस्कितास्महे / स्वस्कयितास्महे
स्वस्कयिष्यामः
स्वस्कयिष्यामहे
स्वस्किष्यामहे / स्वस्कयिष्यामहे
स्वस्कयाम
स्वस्कयामहै
स्वस्क्यामहै
अस्वस्कयाम
अस्वस्कयामहि
अस्वस्क्यामहि
स्वस्कयेम
स्वस्कयेमहि
स्वस्क्येमहि
स्वस्क्यास्म
स्वस्कयिषीमहि
स्वस्किषीमहि / स्वस्कयिषीमहि
असस्वस्काम
असस्वस्कामहि
अस्वस्किष्महि / अस्वस्कयिष्महि
अस्वस्कयिष्याम
अस्वस्कयिष्यामहि
अस्वस्किष्यामहि / अस्वस्कयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
स्वस्कयाञ्चकार / स्वस्कयांचकार / स्वस्कयाम्बभूव / स्वस्कयांबभूव / स्वस्कयामास
स्वस्कयाञ्चक्रे / स्वस्कयांचक्रे / स्वस्कयाम्बभूव / स्वस्कयांबभूव / स्वस्कयामास
स्वस्कयाञ्चक्रे / स्वस्कयांचक्रे / स्वस्कयाम्बभूवे / स्वस्कयांबभूवे / स्वस्कयामाहे
स्वस्किता / स्वस्कयिता
स्वस्किष्यते / स्वस्कयिष्यते
स्वस्कयतात् / स्वस्कयताद् / स्वस्कयतु
अस्वस्कयत् / अस्वस्कयद्
स्वस्कयेत् / स्वस्कयेद्
स्वस्क्यात् / स्वस्क्याद्
स्वस्किषीष्ट / स्वस्कयिषीष्ट
असस्वस्कत् / असस्वस्कद्
अस्वस्कयिष्यत् / अस्वस्कयिष्यद्
अस्वस्किष्यत / अस्वस्कयिष्यत
प्रथमा  द्विवचनम्
स्वस्कयाञ्चक्रतुः / स्वस्कयांचक्रतुः / स्वस्कयाम्बभूवतुः / स्वस्कयांबभूवतुः / स्वस्कयामासतुः
स्वस्कयाञ्चक्राते / स्वस्कयांचक्राते / स्वस्कयाम्बभूवतुः / स्वस्कयांबभूवतुः / स्वस्कयामासतुः
स्वस्कयाञ्चक्राते / स्वस्कयांचक्राते / स्वस्कयाम्बभूवाते / स्वस्कयांबभूवाते / स्वस्कयामासाते
स्वस्कितारौ / स्वस्कयितारौ
स्वस्किष्येते / स्वस्कयिष्येते
स्वस्किषीयास्ताम् / स्वस्कयिषीयास्ताम्
अस्वस्किषाताम् / अस्वस्कयिषाताम्
अस्वस्किष्येताम् / अस्वस्कयिष्येताम्
प्रथमा  बहुवचनम्
स्वस्कयाञ्चक्रुः / स्वस्कयांचक्रुः / स्वस्कयाम्बभूवुः / स्वस्कयांबभूवुः / स्वस्कयामासुः
स्वस्कयाञ्चक्रिरे / स्वस्कयांचक्रिरे / स्वस्कयाम्बभूवुः / स्वस्कयांबभूवुः / स्वस्कयामासुः
स्वस्कयाञ्चक्रिरे / स्वस्कयांचक्रिरे / स्वस्कयाम्बभूविरे / स्वस्कयांबभूविरे / स्वस्कयामासिरे
स्वस्कितारः / स्वस्कयितारः
स्वस्किष्यन्ते / स्वस्कयिष्यन्ते
स्वस्किषीरन् / स्वस्कयिषीरन्
अस्वस्किषत / अस्वस्कयिषत
अस्वस्किष्यन्त / अस्वस्कयिष्यन्त
मध्यम पुरुषः  एकवचनम्
स्वस्कयाञ्चकर्थ / स्वस्कयांचकर्थ / स्वस्कयाम्बभूविथ / स्वस्कयांबभूविथ / स्वस्कयामासिथ
स्वस्कयाञ्चकृषे / स्वस्कयांचकृषे / स्वस्कयाम्बभूविथ / स्वस्कयांबभूविथ / स्वस्कयामासिथ
स्वस्कयाञ्चकृषे / स्वस्कयांचकृषे / स्वस्कयाम्बभूविषे / स्वस्कयांबभूविषे / स्वस्कयामासिषे
स्वस्कितासे / स्वस्कयितासे
स्वस्किष्यसे / स्वस्कयिष्यसे
स्वस्कयतात् / स्वस्कयताद् / स्वस्कय
स्वस्किषीष्ठाः / स्वस्कयिषीष्ठाः
अस्वस्किष्ठाः / अस्वस्कयिष्ठाः
अस्वस्किष्यथाः / अस्वस्कयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
स्वस्कयाञ्चक्रथुः / स्वस्कयांचक्रथुः / स्वस्कयाम्बभूवथुः / स्वस्कयांबभूवथुः / स्वस्कयामासथुः
स्वस्कयाञ्चक्राथे / स्वस्कयांचक्राथे / स्वस्कयाम्बभूवथुः / स्वस्कयांबभूवथुः / स्वस्कयामासथुः
स्वस्कयाञ्चक्राथे / स्वस्कयांचक्राथे / स्वस्कयाम्बभूवाथे / स्वस्कयांबभूवाथे / स्वस्कयामासाथे
स्वस्कितासाथे / स्वस्कयितासाथे
स्वस्किष्येथे / स्वस्कयिष्येथे
स्वस्किषीयास्थाम् / स्वस्कयिषीयास्थाम्
अस्वस्किषाथाम् / अस्वस्कयिषाथाम्
अस्वस्किष्येथाम् / अस्वस्कयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वस्कयाञ्चक्र / स्वस्कयांचक्र / स्वस्कयाम्बभूव / स्वस्कयांबभूव / स्वस्कयामास
स्वस्कयाञ्चकृढ्वे / स्वस्कयांचकृढ्वे / स्वस्कयाम्बभूव / स्वस्कयांबभूव / स्वस्कयामास
स्वस्कयाञ्चकृढ्वे / स्वस्कयांचकृढ्वे / स्वस्कयाम्बभूविध्वे / स्वस्कयांबभूविध्वे / स्वस्कयाम्बभूविढ्वे / स्वस्कयांबभूविढ्वे / स्वस्कयामासिध्वे
स्वस्किताध्वे / स्वस्कयिताध्वे
स्वस्किष्यध्वे / स्वस्कयिष्यध्वे
स्वस्कयिषीढ्वम् / स्वस्कयिषीध्वम्
स्वस्किषीध्वम् / स्वस्कयिषीढ्वम् / स्वस्कयिषीध्वम्
अस्वस्किढ्वम् / अस्वस्कयिढ्वम् / अस्वस्कयिध्वम्
अस्वस्किष्यध्वम् / अस्वस्कयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्वस्कयाञ्चकर / स्वस्कयांचकर / स्वस्कयाञ्चकार / स्वस्कयांचकार / स्वस्कयाम्बभूव / स्वस्कयांबभूव / स्वस्कयामास
स्वस्कयाञ्चक्रे / स्वस्कयांचक्रे / स्वस्कयाम्बभूव / स्वस्कयांबभूव / स्वस्कयामास
स्वस्कयाञ्चक्रे / स्वस्कयांचक्रे / स्वस्कयाम्बभूवे / स्वस्कयांबभूवे / स्वस्कयामाहे
स्वस्किताहे / स्वस्कयिताहे
स्वस्किष्ये / स्वस्कयिष्ये
स्वस्किषीय / स्वस्कयिषीय
अस्वस्किषि / अस्वस्कयिषि
अस्वस्किष्ये / अस्वस्कयिष्ये
उत्तम पुरुषः  द्विवचनम्
स्वस्कयाञ्चकृव / स्वस्कयांचकृव / स्वस्कयाम्बभूविव / स्वस्कयांबभूविव / स्वस्कयामासिव
स्वस्कयाञ्चकृवहे / स्वस्कयांचकृवहे / स्वस्कयाम्बभूविव / स्वस्कयांबभूविव / स्वस्कयामासिव
स्वस्कयाञ्चकृवहे / स्वस्कयांचकृवहे / स्वस्कयाम्बभूविवहे / स्वस्कयांबभूविवहे / स्वस्कयामासिवहे
स्वस्कितास्वहे / स्वस्कयितास्वहे
स्वस्किष्यावहे / स्वस्कयिष्यावहे
स्वस्किषीवहि / स्वस्कयिषीवहि
अस्वस्किष्वहि / अस्वस्कयिष्वहि
अस्वस्किष्यावहि / अस्वस्कयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
स्वस्कयाञ्चकृम / स्वस्कयांचकृम / स्वस्कयाम्बभूविम / स्वस्कयांबभूविम / स्वस्कयामासिम
स्वस्कयाञ्चकृमहे / स्वस्कयांचकृमहे / स्वस्कयाम्बभूविम / स्वस्कयांबभूविम / स्वस्कयामासिम
स्वस्कयाञ्चकृमहे / स्वस्कयांचकृमहे / स्वस्कयाम्बभूविमहे / स्वस्कयांबभूविमहे / स्वस्कयामासिमहे
स्वस्कितास्महे / स्वस्कयितास्महे
स्वस्किष्यामहे / स्वस्कयिष्यामहे
स्वस्किषीमहि / स्वस्कयिषीमहि
अस्वस्किष्महि / अस्वस्कयिष्महि
अस्वस्किष्यामहि / अस्वस्कयिष्यामहि