स्वस्क् + णिच् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्वस्कि
अस्वस्किषाताम् / अस्वस्कयिषाताम्
अस्वस्किषत / अस्वस्कयिषत
मध्यम
अस्वस्किष्ठाः / अस्वस्कयिष्ठाः
अस्वस्किषाथाम् / अस्वस्कयिषाथाम्
अस्वस्किढ्वम् / अस्वस्कयिढ्वम् / अस्वस्कयिध्वम्
उत्तम
अस्वस्किषि / अस्वस्कयिषि
अस्वस्किष्वहि / अस्वस्कयिष्वहि
अस्वस्किष्महि / अस्वस्कयिष्महि