स्वस्क् + णिच् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वस्कयिता
स्वस्कयितारौ
स्वस्कयितारः
मध्यम
स्वस्कयितासि
स्वस्कयितास्थः
स्वस्कयितास्थ
उत्तम
स्वस्कयितास्मि
स्वस्कयितास्वः
स्वस्कयितास्मः