स्वस्क् + णिच् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वस्किता / स्वस्कयिता
स्वस्कितारौ / स्वस्कयितारौ
स्वस्कितारः / स्वस्कयितारः
मध्यम
स्वस्कितासे / स्वस्कयितासे
स्वस्कितासाथे / स्वस्कयितासाथे
स्वस्किताध्वे / स्वस्कयिताध्वे
उत्तम
स्वस्किताहे / स्वस्कयिताहे
स्वस्कितास्वहे / स्वस्कयितास्वहे
स्वस्कितास्महे / स्वस्कयितास्महे