स्वस्क् + णिच् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वस्कयिषीष्ट
स्वस्कयिषीयास्ताम्
स्वस्कयिषीरन्
मध्यम
स्वस्कयिषीष्ठाः
स्वस्कयिषीयास्थाम्
स्वस्कयिषीढ्वम् / स्वस्कयिषीध्वम्
उत्तम
स्वस्कयिषीय
स्वस्कयिषीवहि
स्वस्कयिषीमहि