स्वस्क् + णिच् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वस्किष्यते / स्वस्कयिष्यते
स्वस्किष्येते / स्वस्कयिष्येते
स्वस्किष्यन्ते / स्वस्कयिष्यन्ते
मध्यम
स्वस्किष्यसे / स्वस्कयिष्यसे
स्वस्किष्येथे / स्वस्कयिष्येथे
स्वस्किष्यध्वे / स्वस्कयिष्यध्वे
उत्तम
स्वस्किष्ये / स्वस्कयिष्ये
स्वस्किष्यावहे / स्वस्कयिष्यावहे
स्वस्किष्यामहे / स्वस्कयिष्यामहे