स्वस्क् + णिच् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वस्कयाञ्चक्रे / स्वस्कयांचक्रे / स्वस्कयाम्बभूवे / स्वस्कयांबभूवे / स्वस्कयामाहे
स्वस्कयाञ्चक्राते / स्वस्कयांचक्राते / स्वस्कयाम्बभूवाते / स्वस्कयांबभूवाते / स्वस्कयामासाते
स्वस्कयाञ्चक्रिरे / स्वस्कयांचक्रिरे / स्वस्कयाम्बभूविरे / स्वस्कयांबभूविरे / स्वस्कयामासिरे
मध्यम
स्वस्कयाञ्चकृषे / स्वस्कयांचकृषे / स्वस्कयाम्बभूविषे / स्वस्कयांबभूविषे / स्वस्कयामासिषे
स्वस्कयाञ्चक्राथे / स्वस्कयांचक्राथे / स्वस्कयाम्बभूवाथे / स्वस्कयांबभूवाथे / स्वस्कयामासाथे
स्वस्कयाञ्चकृढ्वे / स्वस्कयांचकृढ्वे / स्वस्कयाम्बभूविध्वे / स्वस्कयांबभूविध्वे / स्वस्कयाम्बभूविढ्वे / स्वस्कयांबभूविढ्वे / स्वस्कयामासिध्वे
उत्तम
स्वस्कयाञ्चक्रे / स्वस्कयांचक्रे / स्वस्कयाम्बभूवे / स्वस्कयांबभूवे / स्वस्कयामाहे
स्वस्कयाञ्चकृवहे / स्वस्कयांचकृवहे / स्वस्कयाम्बभूविवहे / स्वस्कयांबभूविवहे / स्वस्कयामासिवहे
स्वस्कयाञ्चकृमहे / स्वस्कयांचकृमहे / स्वस्कयाम्बभूविमहे / स्वस्कयांबभूविमहे / स्वस्कयामासिमहे