ज्युत् + णिच् - ज्युतिँर् - भासने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
ज्योतयति
ज्योतयते
ज्योत्यते
ज्योतयाञ्चकार / ज्योतयांचकार / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूवे / ज्योतयांबभूवे / ज्योतयामाहे
ज्योतयिता
ज्योतयिता
ज्योतिता / ज्योतयिता
ज्योतयिष्यति
ज्योतयिष्यते
ज्योतिष्यते / ज्योतयिष्यते
ज्योतयतात् / ज्योतयताद् / ज्योतयतु
ज्योतयताम्
ज्योत्यताम्
अज्योतयत् / अज्योतयद्
अज्योतयत
अज्योत्यत
ज्योतयेत् / ज्योतयेद्
ज्योतयेत
ज्योत्येत
ज्योत्यात् / ज्योत्याद्
ज्योतयिषीष्ट
ज्योतिषीष्ट / ज्योतयिषीष्ट
अजुज्युतत् / अजुज्युतद्
अजुज्युतत
अज्योति
अज्योतयिष्यत् / अज्योतयिष्यद्
अज्योतयिष्यत
अज्योतिष्यत / अज्योतयिष्यत
प्रथम  द्विवचनम्
ज्योतयतः
ज्योतयेते
ज्योत्येते
ज्योतयाञ्चक्रतुः / ज्योतयांचक्रतुः / ज्योतयाम्बभूवतुः / ज्योतयांबभूवतुः / ज्योतयामासतुः
ज्योतयाञ्चक्राते / ज्योतयांचक्राते / ज्योतयाम्बभूवतुः / ज्योतयांबभूवतुः / ज्योतयामासतुः
ज्योतयाञ्चक्राते / ज्योतयांचक्राते / ज्योतयाम्बभूवाते / ज्योतयांबभूवाते / ज्योतयामासाते
ज्योतयितारौ
ज्योतयितारौ
ज्योतितारौ / ज्योतयितारौ
ज्योतयिष्यतः
ज्योतयिष्येते
ज्योतिष्येते / ज्योतयिष्येते
ज्योतयताम्
ज्योतयेताम्
ज्योत्येताम्
अज्योतयताम्
अज्योतयेताम्
अज्योत्येताम्
ज्योतयेताम्
ज्योतयेयाताम्
ज्योत्येयाताम्
ज्योत्यास्ताम्
ज्योतयिषीयास्ताम्
ज्योतिषीयास्ताम् / ज्योतयिषीयास्ताम्
अजुज्युतताम्
अजुज्युतेताम्
अज्योतिषाताम् / अज्योतयिषाताम्
अज्योतयिष्यताम्
अज्योतयिष्येताम्
अज्योतिष्येताम् / अज्योतयिष्येताम्
प्रथम  बहुवचनम्
ज्योतयन्ति
ज्योतयन्ते
ज्योत्यन्ते
ज्योतयाञ्चक्रुः / ज्योतयांचक्रुः / ज्योतयाम्बभूवुः / ज्योतयांबभूवुः / ज्योतयामासुः
ज्योतयाञ्चक्रिरे / ज्योतयांचक्रिरे / ज्योतयाम्बभूवुः / ज्योतयांबभूवुः / ज्योतयामासुः
ज्योतयाञ्चक्रिरे / ज्योतयांचक्रिरे / ज्योतयाम्बभूविरे / ज्योतयांबभूविरे / ज्योतयामासिरे
ज्योतयितारः
ज्योतयितारः
ज्योतितारः / ज्योतयितारः
ज्योतयिष्यन्ति
ज्योतयिष्यन्ते
ज्योतिष्यन्ते / ज्योतयिष्यन्ते
ज्योतयन्तु
ज्योतयन्ताम्
ज्योत्यन्ताम्
अज्योतयन्
अज्योतयन्त
अज्योत्यन्त
ज्योतयेयुः
ज्योतयेरन्
ज्योत्येरन्
ज्योत्यासुः
ज्योतयिषीरन्
ज्योतिषीरन् / ज्योतयिषीरन्
अजुज्युतन्
अजुज्युतन्त
अज्योतिषत / अज्योतयिषत
अज्योतयिष्यन्
अज्योतयिष्यन्त
अज्योतिष्यन्त / अज्योतयिष्यन्त
मध्यम  एकवचनम्
ज्योतयसि
ज्योतयसे
ज्योत्यसे
ज्योतयाञ्चकर्थ / ज्योतयांचकर्थ / ज्योतयाम्बभूविथ / ज्योतयांबभूविथ / ज्योतयामासिथ
ज्योतयाञ्चकृषे / ज्योतयांचकृषे / ज्योतयाम्बभूविथ / ज्योतयांबभूविथ / ज्योतयामासिथ
ज्योतयाञ्चकृषे / ज्योतयांचकृषे / ज्योतयाम्बभूविषे / ज्योतयांबभूविषे / ज्योतयामासिषे
ज्योतयितासि
ज्योतयितासे
ज्योतितासे / ज्योतयितासे
ज्योतयिष्यसि
ज्योतयिष्यसे
ज्योतिष्यसे / ज्योतयिष्यसे
ज्योतयतात् / ज्योतयताद् / ज्योतय
ज्योतयस्व
ज्योत्यस्व
अज्योतयः
अज्योतयथाः
अज्योत्यथाः
ज्योतयेः
ज्योतयेथाः
ज्योत्येथाः
ज्योत्याः
ज्योतयिषीष्ठाः
ज्योतिषीष्ठाः / ज्योतयिषीष्ठाः
अजुज्युतः
अजुज्युतथाः
अज्योतिष्ठाः / अज्योतयिष्ठाः
अज्योतयिष्यः
अज्योतयिष्यथाः
अज्योतिष्यथाः / अज्योतयिष्यथाः
मध्यम  द्विवचनम्
ज्योतयथः
ज्योतयेथे
ज्योत्येथे
ज्योतयाञ्चक्रथुः / ज्योतयांचक्रथुः / ज्योतयाम्बभूवथुः / ज्योतयांबभूवथुः / ज्योतयामासथुः
ज्योतयाञ्चक्राथे / ज्योतयांचक्राथे / ज्योतयाम्बभूवथुः / ज्योतयांबभूवथुः / ज्योतयामासथुः
ज्योतयाञ्चक्राथे / ज्योतयांचक्राथे / ज्योतयाम्बभूवाथे / ज्योतयांबभूवाथे / ज्योतयामासाथे
ज्योतयितास्थः
ज्योतयितासाथे
ज्योतितासाथे / ज्योतयितासाथे
ज्योतयिष्यथः
ज्योतयिष्येथे
ज्योतिष्येथे / ज्योतयिष्येथे
ज्योतयतम्
ज्योतयेथाम्
ज्योत्येथाम्
अज्योतयतम्
अज्योतयेथाम्
अज्योत्येथाम्
ज्योतयेतम्
ज्योतयेयाथाम्
ज्योत्येयाथाम्
ज्योत्यास्तम्
ज्योतयिषीयास्थाम्
ज्योतिषीयास्थाम् / ज्योतयिषीयास्थाम्
अजुज्युततम्
अजुज्युतेथाम्
अज्योतिषाथाम् / अज्योतयिषाथाम्
अज्योतयिष्यतम्
अज्योतयिष्येथाम्
अज्योतिष्येथाम् / अज्योतयिष्येथाम्
मध्यम  बहुवचनम्
ज्योतयथ
ज्योतयध्वे
ज्योत्यध्वे
ज्योतयाञ्चक्र / ज्योतयांचक्र / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चकृढ्वे / ज्योतयांचकृढ्वे / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चकृढ्वे / ज्योतयांचकृढ्वे / ज्योतयाम्बभूविध्वे / ज्योतयांबभूविध्वे / ज्योतयाम्बभूविढ्वे / ज्योतयांबभूविढ्वे / ज्योतयामासिध्वे
ज्योतयितास्थ
ज्योतयिताध्वे
ज्योतिताध्वे / ज्योतयिताध्वे
ज्योतयिष्यथ
ज्योतयिष्यध्वे
ज्योतिष्यध्वे / ज्योतयिष्यध्वे
ज्योतयत
ज्योतयध्वम्
ज्योत्यध्वम्
अज्योतयत
अज्योतयध्वम्
अज्योत्यध्वम्
ज्योतयेत
ज्योतयेध्वम्
ज्योत्येध्वम्
ज्योत्यास्त
ज्योतयिषीढ्वम् / ज्योतयिषीध्वम्
ज्योतिषीध्वम् / ज्योतयिषीढ्वम् / ज्योतयिषीध्वम्
अजुज्युतत
अजुज्युतध्वम्
अज्योतिढ्वम् / अज्योतयिढ्वम् / अज्योतयिध्वम्
अज्योतयिष्यत
अज्योतयिष्यध्वम्
अज्योतिष्यध्वम् / अज्योतयिष्यध्वम्
उत्तम  एकवचनम्
ज्योतयामि
ज्योतये
ज्योत्ये
ज्योतयाञ्चकर / ज्योतयांचकर / ज्योतयाञ्चकार / ज्योतयांचकार / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूवे / ज्योतयांबभूवे / ज्योतयामाहे
ज्योतयितास्मि
ज्योतयिताहे
ज्योतिताहे / ज्योतयिताहे
ज्योतयिष्यामि
ज्योतयिष्ये
ज्योतिष्ये / ज्योतयिष्ये
ज्योतयानि
ज्योतयै
ज्योत्यै
अज्योतयम्
अज्योतये
अज्योत्ये
ज्योतयेयम्
ज्योतयेय
ज्योत्येय
ज्योत्यासम्
ज्योतयिषीय
ज्योतिषीय / ज्योतयिषीय
अजुज्युतम्
अजुज्युते
अज्योतिषि / अज्योतयिषि
अज्योतयिष्यम्
अज्योतयिष्ये
अज्योतिष्ये / अज्योतयिष्ये
उत्तम  द्विवचनम्
ज्योतयावः
ज्योतयावहे
ज्योत्यावहे
ज्योतयाञ्चकृव / ज्योतयांचकृव / ज्योतयाम्बभूविव / ज्योतयांबभूविव / ज्योतयामासिव
ज्योतयाञ्चकृवहे / ज्योतयांचकृवहे / ज्योतयाम्बभूविव / ज्योतयांबभूविव / ज्योतयामासिव
ज्योतयाञ्चकृवहे / ज्योतयांचकृवहे / ज्योतयाम्बभूविवहे / ज्योतयांबभूविवहे / ज्योतयामासिवहे
ज्योतयितास्वः
ज्योतयितास्वहे
ज्योतितास्वहे / ज्योतयितास्वहे
ज्योतयिष्यावः
ज्योतयिष्यावहे
ज्योतिष्यावहे / ज्योतयिष्यावहे
ज्योतयाव
ज्योतयावहै
ज्योत्यावहै
अज्योतयाव
अज्योतयावहि
अज्योत्यावहि
ज्योतयेव
ज्योतयेवहि
ज्योत्येवहि
ज्योत्यास्व
ज्योतयिषीवहि
ज्योतिषीवहि / ज्योतयिषीवहि
अजुज्युताव
अजुज्युतावहि
अज्योतिष्वहि / अज्योतयिष्वहि
अज्योतयिष्याव
अज्योतयिष्यावहि
अज्योतिष्यावहि / अज्योतयिष्यावहि
उत्तम  बहुवचनम्
ज्योतयामः
ज्योतयामहे
ज्योत्यामहे
ज्योतयाञ्चकृम / ज्योतयांचकृम / ज्योतयाम्बभूविम / ज्योतयांबभूविम / ज्योतयामासिम
ज्योतयाञ्चकृमहे / ज्योतयांचकृमहे / ज्योतयाम्बभूविम / ज्योतयांबभूविम / ज्योतयामासिम
ज्योतयाञ्चकृमहे / ज्योतयांचकृमहे / ज्योतयाम्बभूविमहे / ज्योतयांबभूविमहे / ज्योतयामासिमहे
ज्योतयितास्मः
ज्योतयितास्महे
ज्योतितास्महे / ज्योतयितास्महे
ज्योतयिष्यामः
ज्योतयिष्यामहे
ज्योतिष्यामहे / ज्योतयिष्यामहे
ज्योतयाम
ज्योतयामहै
ज्योत्यामहै
अज्योतयाम
अज्योतयामहि
अज्योत्यामहि
ज्योतयेम
ज्योतयेमहि
ज्योत्येमहि
ज्योत्यास्म
ज्योतयिषीमहि
ज्योतिषीमहि / ज्योतयिषीमहि
अजुज्युताम
अजुज्युतामहि
अज्योतिष्महि / अज्योतयिष्महि
अज्योतयिष्याम
अज्योतयिष्यामहि
अज्योतिष्यामहि / अज्योतयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
ज्योतयाञ्चकार / ज्योतयांचकार / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूवे / ज्योतयांबभूवे / ज्योतयामाहे
ज्योतिता / ज्योतयिता
ज्योतिष्यते / ज्योतयिष्यते
ज्योतयतात् / ज्योतयताद् / ज्योतयतु
अज्योतयत् / अज्योतयद्
ज्योत्यात् / ज्योत्याद्
ज्योतिषीष्ट / ज्योतयिषीष्ट
अजुज्युतत् / अजुज्युतद्
अज्योतयिष्यत् / अज्योतयिष्यद्
अज्योतिष्यत / अज्योतयिष्यत
प्रथमा  द्विवचनम्
ज्योतयाञ्चक्रतुः / ज्योतयांचक्रतुः / ज्योतयाम्बभूवतुः / ज्योतयांबभूवतुः / ज्योतयामासतुः
ज्योतयाञ्चक्राते / ज्योतयांचक्राते / ज्योतयाम्बभूवतुः / ज्योतयांबभूवतुः / ज्योतयामासतुः
ज्योतयाञ्चक्राते / ज्योतयांचक्राते / ज्योतयाम्बभूवाते / ज्योतयांबभूवाते / ज्योतयामासाते
ज्योतितारौ / ज्योतयितारौ
ज्योतिष्येते / ज्योतयिष्येते
ज्योतिषीयास्ताम् / ज्योतयिषीयास्ताम्
अज्योतिषाताम् / अज्योतयिषाताम्
अज्योतिष्येताम् / अज्योतयिष्येताम्
प्रथमा  बहुवचनम्
ज्योतयाञ्चक्रुः / ज्योतयांचक्रुः / ज्योतयाम्बभूवुः / ज्योतयांबभूवुः / ज्योतयामासुः
ज्योतयाञ्चक्रिरे / ज्योतयांचक्रिरे / ज्योतयाम्बभूवुः / ज्योतयांबभूवुः / ज्योतयामासुः
ज्योतयाञ्चक्रिरे / ज्योतयांचक्रिरे / ज्योतयाम्बभूविरे / ज्योतयांबभूविरे / ज्योतयामासिरे
ज्योतितारः / ज्योतयितारः
ज्योतिष्यन्ते / ज्योतयिष्यन्ते
ज्योतिषीरन् / ज्योतयिषीरन्
अज्योतिषत / अज्योतयिषत
अज्योतिष्यन्त / अज्योतयिष्यन्त
मध्यम पुरुषः  एकवचनम्
ज्योतयाञ्चकर्थ / ज्योतयांचकर्थ / ज्योतयाम्बभूविथ / ज्योतयांबभूविथ / ज्योतयामासिथ
ज्योतयाञ्चकृषे / ज्योतयांचकृषे / ज्योतयाम्बभूविथ / ज्योतयांबभूविथ / ज्योतयामासिथ
ज्योतयाञ्चकृषे / ज्योतयांचकृषे / ज्योतयाम्बभूविषे / ज्योतयांबभूविषे / ज्योतयामासिषे
ज्योतितासे / ज्योतयितासे
ज्योतिष्यसे / ज्योतयिष्यसे
ज्योतयतात् / ज्योतयताद् / ज्योतय
ज्योतिषीष्ठाः / ज्योतयिषीष्ठाः
अज्योतिष्ठाः / अज्योतयिष्ठाः
अज्योतिष्यथाः / अज्योतयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
ज्योतयाञ्चक्रथुः / ज्योतयांचक्रथुः / ज्योतयाम्बभूवथुः / ज्योतयांबभूवथुः / ज्योतयामासथुः
ज्योतयाञ्चक्राथे / ज्योतयांचक्राथे / ज्योतयाम्बभूवथुः / ज्योतयांबभूवथुः / ज्योतयामासथुः
ज्योतयाञ्चक्राथे / ज्योतयांचक्राथे / ज्योतयाम्बभूवाथे / ज्योतयांबभूवाथे / ज्योतयामासाथे
ज्योतितासाथे / ज्योतयितासाथे
ज्योतिष्येथे / ज्योतयिष्येथे
ज्योतिषीयास्थाम् / ज्योतयिषीयास्थाम्
अज्योतिषाथाम् / अज्योतयिषाथाम्
अज्योतिष्येथाम् / अज्योतयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ज्योतयाञ्चक्र / ज्योतयांचक्र / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चकृढ्वे / ज्योतयांचकृढ्वे / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चकृढ्वे / ज्योतयांचकृढ्वे / ज्योतयाम्बभूविध्वे / ज्योतयांबभूविध्वे / ज्योतयाम्बभूविढ्वे / ज्योतयांबभूविढ्वे / ज्योतयामासिध्वे
ज्योतिताध्वे / ज्योतयिताध्वे
ज्योतिष्यध्वे / ज्योतयिष्यध्वे
ज्योतयिषीढ्वम् / ज्योतयिषीध्वम्
ज्योतिषीध्वम् / ज्योतयिषीढ्वम् / ज्योतयिषीध्वम्
अज्योतिढ्वम् / अज्योतयिढ्वम् / अज्योतयिध्वम्
अज्योतिष्यध्वम् / अज्योतयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
ज्योतयाञ्चकर / ज्योतयांचकर / ज्योतयाञ्चकार / ज्योतयांचकार / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूवे / ज्योतयांबभूवे / ज्योतयामाहे
ज्योतिताहे / ज्योतयिताहे
ज्योतिष्ये / ज्योतयिष्ये
अज्योतिषि / अज्योतयिषि
अज्योतिष्ये / अज्योतयिष्ये
उत्तम पुरुषः  द्विवचनम्
ज्योतयाञ्चकृव / ज्योतयांचकृव / ज्योतयाम्बभूविव / ज्योतयांबभूविव / ज्योतयामासिव
ज्योतयाञ्चकृवहे / ज्योतयांचकृवहे / ज्योतयाम्बभूविव / ज्योतयांबभूविव / ज्योतयामासिव
ज्योतयाञ्चकृवहे / ज्योतयांचकृवहे / ज्योतयाम्बभूविवहे / ज्योतयांबभूविवहे / ज्योतयामासिवहे
ज्योतितास्वहे / ज्योतयितास्वहे
ज्योतिष्यावहे / ज्योतयिष्यावहे
ज्योतिषीवहि / ज्योतयिषीवहि
अज्योतिष्वहि / अज्योतयिष्वहि
अज्योतिष्यावहि / अज्योतयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
ज्योतयाञ्चकृम / ज्योतयांचकृम / ज्योतयाम्बभूविम / ज्योतयांबभूविम / ज्योतयामासिम
ज्योतयाञ्चकृमहे / ज्योतयांचकृमहे / ज्योतयाम्बभूविम / ज्योतयांबभूविम / ज्योतयामासिम
ज्योतयाञ्चकृमहे / ज्योतयांचकृमहे / ज्योतयाम्बभूविमहे / ज्योतयांबभूविमहे / ज्योतयामासिमहे
ज्योतितास्महे / ज्योतयितास्महे
ज्योतिष्यामहे / ज्योतयिष्यामहे
ज्योतिषीमहि / ज्योतयिषीमहि
अज्योतिष्महि / अज्योतयिष्महि
अज्योतिष्यामहि / अज्योतयिष्यामहि