ज्युत् + णिच् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्योतयाञ्चकार / ज्योतयांचकार / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चक्रतुः / ज्योतयांचक्रतुः / ज्योतयाम्बभूवतुः / ज्योतयांबभूवतुः / ज्योतयामासतुः
ज्योतयाञ्चक्रुः / ज्योतयांचक्रुः / ज्योतयाम्बभूवुः / ज्योतयांबभूवुः / ज्योतयामासुः
मध्यम
ज्योतयाञ्चकर्थ / ज्योतयांचकर्थ / ज्योतयाम्बभूविथ / ज्योतयांबभूविथ / ज्योतयामासिथ
ज्योतयाञ्चक्रथुः / ज्योतयांचक्रथुः / ज्योतयाम्बभूवथुः / ज्योतयांबभूवथुः / ज्योतयामासथुः
ज्योतयाञ्चक्र / ज्योतयांचक्र / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
उत्तम
ज्योतयाञ्चकर / ज्योतयांचकर / ज्योतयाञ्चकार / ज्योतयांचकार / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चकृव / ज्योतयांचकृव / ज्योतयाम्बभूविव / ज्योतयांबभूविव / ज्योतयामासिव
ज्योतयाञ्चकृम / ज्योतयांचकृम / ज्योतयाम्बभूविम / ज्योतयांबभूविम / ज्योतयामासिम