ज्युत् + णिच् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्योतिता / ज्योतयिता
ज्योतितारौ / ज्योतयितारौ
ज्योतितारः / ज्योतयितारः
मध्यम
ज्योतितासे / ज्योतयितासे
ज्योतितासाथे / ज्योतयितासाथे
ज्योतिताध्वे / ज्योतयिताध्वे
उत्तम
ज्योतिताहे / ज्योतयिताहे
ज्योतितास्वहे / ज्योतयितास्वहे
ज्योतितास्महे / ज्योतयितास्महे