ज्युत् + णिच् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्योतिषीष्ट / ज्योतयिषीष्ट
ज्योतिषीयास्ताम् / ज्योतयिषीयास्ताम्
ज्योतिषीरन् / ज्योतयिषीरन्
मध्यम
ज्योतिषीष्ठाः / ज्योतयिषीष्ठाः
ज्योतिषीयास्थाम् / ज्योतयिषीयास्थाम्
ज्योतिषीध्वम् / ज्योतयिषीढ्वम् / ज्योतयिषीध्वम्
उत्तम
ज्योतिषीय / ज्योतयिषीय
ज्योतिषीवहि / ज्योतयिषीवहि
ज्योतिषीमहि / ज्योतयिषीमहि