ज्युत् + णिच् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्योत्यात् / ज्योत्याद्
ज्योत्यास्ताम्
ज्योत्यासुः
मध्यम
ज्योत्याः
ज्योत्यास्तम्
ज्योत्यास्त
उत्तम
ज्योत्यासम्
ज्योत्यास्व
ज्योत्यास्म