ज्युत् + णिच् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूवे / ज्योतयांबभूवे / ज्योतयामाहे
ज्योतयाञ्चक्राते / ज्योतयांचक्राते / ज्योतयाम्बभूवाते / ज्योतयांबभूवाते / ज्योतयामासाते
ज्योतयाञ्चक्रिरे / ज्योतयांचक्रिरे / ज्योतयाम्बभूविरे / ज्योतयांबभूविरे / ज्योतयामासिरे
मध्यम
ज्योतयाञ्चकृषे / ज्योतयांचकृषे / ज्योतयाम्बभूविषे / ज्योतयांबभूविषे / ज्योतयामासिषे
ज्योतयाञ्चक्राथे / ज्योतयांचक्राथे / ज्योतयाम्बभूवाथे / ज्योतयांबभूवाथे / ज्योतयामासाथे
ज्योतयाञ्चकृढ्वे / ज्योतयांचकृढ्वे / ज्योतयाम्बभूविध्वे / ज्योतयांबभूविध्वे / ज्योतयाम्बभूविढ्वे / ज्योतयांबभूविढ्वे / ज्योतयामासिध्वे
उत्तम
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूवे / ज्योतयांबभूवे / ज्योतयामाहे
ज्योतयाञ्चकृवहे / ज्योतयांचकृवहे / ज्योतयाम्बभूविवहे / ज्योतयांबभूविवहे / ज्योतयामासिवहे
ज्योतयाञ्चकृमहे / ज्योतयांचकृमहे / ज्योतयाम्बभूविमहे / ज्योतयांबभूविमहे / ज्योतयामासिमहे