ज्युत् + णिच् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चक्राते / ज्योतयांचक्राते / ज्योतयाम्बभूवतुः / ज्योतयांबभूवतुः / ज्योतयामासतुः
ज्योतयाञ्चक्रिरे / ज्योतयांचक्रिरे / ज्योतयाम्बभूवुः / ज्योतयांबभूवुः / ज्योतयामासुः
मध्यम
ज्योतयाञ्चकृषे / ज्योतयांचकृषे / ज्योतयाम्बभूविथ / ज्योतयांबभूविथ / ज्योतयामासिथ
ज्योतयाञ्चक्राथे / ज्योतयांचक्राथे / ज्योतयाम्बभूवथुः / ज्योतयांबभूवथुः / ज्योतयामासथुः
ज्योतयाञ्चकृढ्वे / ज्योतयांचकृढ्वे / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
उत्तम
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चकृवहे / ज्योतयांचकृवहे / ज्योतयाम्बभूविव / ज्योतयांबभूविव / ज्योतयामासिव
ज्योतयाञ्चकृमहे / ज्योतयांचकृमहे / ज्योतयाम्बभूविम / ज्योतयांबभूविम / ज्योतयामासिम