गूर्द् + णिच् - गुर्द - क्रीडायामेव गुडक्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
गुर्दयति
गुर्दयते
गुर्द्यते
गुर्दयाञ्चकार / गुर्दयांचकार / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूवे / गुर्दयांबभूवे / गुर्दयामाहे
गुर्दयिता
गुर्दयिता
गुर्दिता / गुर्दयिता
गुर्दयिष्यति
गुर्दयिष्यते
गुर्दिष्यते / गुर्दयिष्यते
गुर्दयतात् / गुर्दयताद् / गुर्दयतु
गुर्दयताम्
गुर्द्यताम्
अगुर्दयत् / अगुर्दयद्
अगुर्दयत
अगुर्द्यत
गुर्दयेत् / गुर्दयेद्
गुर्दयेत
गुर्द्येत
गुर्द्यात् / गुर्द्याद्
गुर्दयिषीष्ट
गुर्दिषीष्ट / गुर्दयिषीष्ट
अजुगुर्दत् / अजुगुर्दद्
अजुगुर्दत
अगुर्दि
अगुर्दयिष्यत् / अगुर्दयिष्यद्
अगुर्दयिष्यत
अगुर्दिष्यत / अगुर्दयिष्यत
प्रथम  द्विवचनम्
गुर्दयतः
गुर्दयेते
गुर्द्येते
गुर्दयाञ्चक्रतुः / गुर्दयांचक्रतुः / गुर्दयाम्बभूवतुः / गुर्दयांबभूवतुः / गुर्दयामासतुः
गुर्दयाञ्चक्राते / गुर्दयांचक्राते / गुर्दयाम्बभूवतुः / गुर्दयांबभूवतुः / गुर्दयामासतुः
गुर्दयाञ्चक्राते / गुर्दयांचक्राते / गुर्दयाम्बभूवाते / गुर्दयांबभूवाते / गुर्दयामासाते
गुर्दयितारौ
गुर्दयितारौ
गुर्दितारौ / गुर्दयितारौ
गुर्दयिष्यतः
गुर्दयिष्येते
गुर्दिष्येते / गुर्दयिष्येते
गुर्दयताम्
गुर्दयेताम्
गुर्द्येताम्
अगुर्दयताम्
अगुर्दयेताम्
अगुर्द्येताम्
गुर्दयेताम्
गुर्दयेयाताम्
गुर्द्येयाताम्
गुर्द्यास्ताम्
गुर्दयिषीयास्ताम्
गुर्दिषीयास्ताम् / गुर्दयिषीयास्ताम्
अजुगुर्दताम्
अजुगुर्देताम्
अगुर्दिषाताम् / अगुर्दयिषाताम्
अगुर्दयिष्यताम्
अगुर्दयिष्येताम्
अगुर्दिष्येताम् / अगुर्दयिष्येताम्
प्रथम  बहुवचनम्
गुर्दयन्ति
गुर्दयन्ते
गुर्द्यन्ते
गुर्दयाञ्चक्रुः / गुर्दयांचक्रुः / गुर्दयाम्बभूवुः / गुर्दयांबभूवुः / गुर्दयामासुः
गुर्दयाञ्चक्रिरे / गुर्दयांचक्रिरे / गुर्दयाम्बभूवुः / गुर्दयांबभूवुः / गुर्दयामासुः
गुर्दयाञ्चक्रिरे / गुर्दयांचक्रिरे / गुर्दयाम्बभूविरे / गुर्दयांबभूविरे / गुर्दयामासिरे
गुर्दयितारः
गुर्दयितारः
गुर्दितारः / गुर्दयितारः
गुर्दयिष्यन्ति
गुर्दयिष्यन्ते
गुर्दिष्यन्ते / गुर्दयिष्यन्ते
गुर्दयन्तु
गुर्दयन्ताम्
गुर्द्यन्ताम्
अगुर्दयन्
अगुर्दयन्त
अगुर्द्यन्त
गुर्दयेयुः
गुर्दयेरन्
गुर्द्येरन्
गुर्द्यासुः
गुर्दयिषीरन्
गुर्दिषीरन् / गुर्दयिषीरन्
अजुगुर्दन्
अजुगुर्दन्त
अगुर्दिषत / अगुर्दयिषत
अगुर्दयिष्यन्
अगुर्दयिष्यन्त
अगुर्दिष्यन्त / अगुर्दयिष्यन्त
मध्यम  एकवचनम्
गुर्दयसि
गुर्दयसे
गुर्द्यसे
गुर्दयाञ्चकर्थ / गुर्दयांचकर्थ / गुर्दयाम्बभूविथ / गुर्दयांबभूविथ / गुर्दयामासिथ
गुर्दयाञ्चकृषे / गुर्दयांचकृषे / गुर्दयाम्बभूविथ / गुर्दयांबभूविथ / गुर्दयामासिथ
गुर्दयाञ्चकृषे / गुर्दयांचकृषे / गुर्दयाम्बभूविषे / गुर्दयांबभूविषे / गुर्दयामासिषे
गुर्दयितासि
गुर्दयितासे
गुर्दितासे / गुर्दयितासे
गुर्दयिष्यसि
गुर्दयिष्यसे
गुर्दिष्यसे / गुर्दयिष्यसे
गुर्दयतात् / गुर्दयताद् / गुर्दय
गुर्दयस्व
गुर्द्यस्व
अगुर्दयः
अगुर्दयथाः
अगुर्द्यथाः
गुर्दयेः
गुर्दयेथाः
गुर्द्येथाः
गुर्द्याः
गुर्दयिषीष्ठाः
गुर्दिषीष्ठाः / गुर्दयिषीष्ठाः
अजुगुर्दः
अजुगुर्दथाः
अगुर्दिष्ठाः / अगुर्दयिष्ठाः
अगुर्दयिष्यः
अगुर्दयिष्यथाः
अगुर्दिष्यथाः / अगुर्दयिष्यथाः
मध्यम  द्विवचनम्
गुर्दयथः
गुर्दयेथे
गुर्द्येथे
गुर्दयाञ्चक्रथुः / गुर्दयांचक्रथुः / गुर्दयाम्बभूवथुः / गुर्दयांबभूवथुः / गुर्दयामासथुः
गुर्दयाञ्चक्राथे / गुर्दयांचक्राथे / गुर्दयाम्बभूवथुः / गुर्दयांबभूवथुः / गुर्दयामासथुः
गुर्दयाञ्चक्राथे / गुर्दयांचक्राथे / गुर्दयाम्बभूवाथे / गुर्दयांबभूवाथे / गुर्दयामासाथे
गुर्दयितास्थः
गुर्दयितासाथे
गुर्दितासाथे / गुर्दयितासाथे
गुर्दयिष्यथः
गुर्दयिष्येथे
गुर्दिष्येथे / गुर्दयिष्येथे
गुर्दयतम्
गुर्दयेथाम्
गुर्द्येथाम्
अगुर्दयतम्
अगुर्दयेथाम्
अगुर्द्येथाम्
गुर्दयेतम्
गुर्दयेयाथाम्
गुर्द्येयाथाम्
गुर्द्यास्तम्
गुर्दयिषीयास्थाम्
गुर्दिषीयास्थाम् / गुर्दयिषीयास्थाम्
अजुगुर्दतम्
अजुगुर्देथाम्
अगुर्दिषाथाम् / अगुर्दयिषाथाम्
अगुर्दयिष्यतम्
अगुर्दयिष्येथाम्
अगुर्दिष्येथाम् / अगुर्दयिष्येथाम्
मध्यम  बहुवचनम्
गुर्दयथ
गुर्दयध्वे
गुर्द्यध्वे
गुर्दयाञ्चक्र / गुर्दयांचक्र / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चकृढ्वे / गुर्दयांचकृढ्वे / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चकृढ्वे / गुर्दयांचकृढ्वे / गुर्दयाम्बभूविध्वे / गुर्दयांबभूविध्वे / गुर्दयाम्बभूविढ्वे / गुर्दयांबभूविढ्वे / गुर्दयामासिध्वे
गुर्दयितास्थ
गुर्दयिताध्वे
गुर्दिताध्वे / गुर्दयिताध्वे
गुर्दयिष्यथ
गुर्दयिष्यध्वे
गुर्दिष्यध्वे / गुर्दयिष्यध्वे
गुर्दयत
गुर्दयध्वम्
गुर्द्यध्वम्
अगुर्दयत
अगुर्दयध्वम्
अगुर्द्यध्वम्
गुर्दयेत
गुर्दयेध्वम्
गुर्द्येध्वम्
गुर्द्यास्त
गुर्दयिषीढ्वम् / गुर्दयिषीध्वम्
गुर्दिषीध्वम् / गुर्दयिषीढ्वम् / गुर्दयिषीध्वम्
अजुगुर्दत
अजुगुर्दध्वम्
अगुर्दिढ्वम् / अगुर्दयिढ्वम् / अगुर्दयिध्वम्
अगुर्दयिष्यत
अगुर्दयिष्यध्वम्
अगुर्दिष्यध्वम् / अगुर्दयिष्यध्वम्
उत्तम  एकवचनम्
गुर्दयामि
गुर्दये
गुर्द्ये
गुर्दयाञ्चकर / गुर्दयांचकर / गुर्दयाञ्चकार / गुर्दयांचकार / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूवे / गुर्दयांबभूवे / गुर्दयामाहे
गुर्दयितास्मि
गुर्दयिताहे
गुर्दिताहे / गुर्दयिताहे
गुर्दयिष्यामि
गुर्दयिष्ये
गुर्दिष्ये / गुर्दयिष्ये
गुर्दयानि
गुर्दयै
गुर्द्यै
अगुर्दयम्
अगुर्दये
अगुर्द्ये
गुर्दयेयम्
गुर्दयेय
गुर्द्येय
गुर्द्यासम्
गुर्दयिषीय
गुर्दिषीय / गुर्दयिषीय
अजुगुर्दम्
अजुगुर्दे
अगुर्दिषि / अगुर्दयिषि
अगुर्दयिष्यम्
अगुर्दयिष्ये
अगुर्दिष्ये / अगुर्दयिष्ये
उत्तम  द्विवचनम्
गुर्दयावः
गुर्दयावहे
गुर्द्यावहे
गुर्दयाञ्चकृव / गुर्दयांचकृव / गुर्दयाम्बभूविव / गुर्दयांबभूविव / गुर्दयामासिव
गुर्दयाञ्चकृवहे / गुर्दयांचकृवहे / गुर्दयाम्बभूविव / गुर्दयांबभूविव / गुर्दयामासिव
गुर्दयाञ्चकृवहे / गुर्दयांचकृवहे / गुर्दयाम्बभूविवहे / गुर्दयांबभूविवहे / गुर्दयामासिवहे
गुर्दयितास्वः
गुर्दयितास्वहे
गुर्दितास्वहे / गुर्दयितास्वहे
गुर्दयिष्यावः
गुर्दयिष्यावहे
गुर्दिष्यावहे / गुर्दयिष्यावहे
गुर्दयाव
गुर्दयावहै
गुर्द्यावहै
अगुर्दयाव
अगुर्दयावहि
अगुर्द्यावहि
गुर्दयेव
गुर्दयेवहि
गुर्द्येवहि
गुर्द्यास्व
गुर्दयिषीवहि
गुर्दिषीवहि / गुर्दयिषीवहि
अजुगुर्दाव
अजुगुर्दावहि
अगुर्दिष्वहि / अगुर्दयिष्वहि
अगुर्दयिष्याव
अगुर्दयिष्यावहि
अगुर्दिष्यावहि / अगुर्दयिष्यावहि
उत्तम  बहुवचनम्
गुर्दयामः
गुर्दयामहे
गुर्द्यामहे
गुर्दयाञ्चकृम / गुर्दयांचकृम / गुर्दयाम्बभूविम / गुर्दयांबभूविम / गुर्दयामासिम
गुर्दयाञ्चकृमहे / गुर्दयांचकृमहे / गुर्दयाम्बभूविम / गुर्दयांबभूविम / गुर्दयामासिम
गुर्दयाञ्चकृमहे / गुर्दयांचकृमहे / गुर्दयाम्बभूविमहे / गुर्दयांबभूविमहे / गुर्दयामासिमहे
गुर्दयितास्मः
गुर्दयितास्महे
गुर्दितास्महे / गुर्दयितास्महे
गुर्दयिष्यामः
गुर्दयिष्यामहे
गुर्दिष्यामहे / गुर्दयिष्यामहे
गुर्दयाम
गुर्दयामहै
गुर्द्यामहै
अगुर्दयाम
अगुर्दयामहि
अगुर्द्यामहि
गुर्दयेम
गुर्दयेमहि
गुर्द्येमहि
गुर्द्यास्म
गुर्दयिषीमहि
गुर्दिषीमहि / गुर्दयिषीमहि
अजुगुर्दाम
अजुगुर्दामहि
अगुर्दिष्महि / अगुर्दयिष्महि
अगुर्दयिष्याम
अगुर्दयिष्यामहि
अगुर्दिष्यामहि / अगुर्दयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
गुर्दयाञ्चकार / गुर्दयांचकार / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूवे / गुर्दयांबभूवे / गुर्दयामाहे
गुर्दिता / गुर्दयिता
गुर्दिष्यते / गुर्दयिष्यते
गुर्दयतात् / गुर्दयताद् / गुर्दयतु
अगुर्दयत् / अगुर्दयद्
गुर्द्यात् / गुर्द्याद्
गुर्दिषीष्ट / गुर्दयिषीष्ट
अजुगुर्दत् / अजुगुर्दद्
अगुर्दयिष्यत् / अगुर्दयिष्यद्
अगुर्दिष्यत / अगुर्दयिष्यत
प्रथमा  द्विवचनम्
गुर्दयाञ्चक्रतुः / गुर्दयांचक्रतुः / गुर्दयाम्बभूवतुः / गुर्दयांबभूवतुः / गुर्दयामासतुः
गुर्दयाञ्चक्राते / गुर्दयांचक्राते / गुर्दयाम्बभूवतुः / गुर्दयांबभूवतुः / गुर्दयामासतुः
गुर्दयाञ्चक्राते / गुर्दयांचक्राते / गुर्दयाम्बभूवाते / गुर्दयांबभूवाते / गुर्दयामासाते
गुर्दितारौ / गुर्दयितारौ
गुर्दिष्येते / गुर्दयिष्येते
गुर्दिषीयास्ताम् / गुर्दयिषीयास्ताम्
अगुर्दिषाताम् / अगुर्दयिषाताम्
अगुर्दिष्येताम् / अगुर्दयिष्येताम्
प्रथमा  बहुवचनम्
गुर्दयाञ्चक्रुः / गुर्दयांचक्रुः / गुर्दयाम्बभूवुः / गुर्दयांबभूवुः / गुर्दयामासुः
गुर्दयाञ्चक्रिरे / गुर्दयांचक्रिरे / गुर्दयाम्बभूवुः / गुर्दयांबभूवुः / गुर्दयामासुः
गुर्दयाञ्चक्रिरे / गुर्दयांचक्रिरे / गुर्दयाम्बभूविरे / गुर्दयांबभूविरे / गुर्दयामासिरे
गुर्दितारः / गुर्दयितारः
गुर्दिष्यन्ते / गुर्दयिष्यन्ते
गुर्दिषीरन् / गुर्दयिषीरन्
अगुर्दिषत / अगुर्दयिषत
अगुर्दिष्यन्त / अगुर्दयिष्यन्त
मध्यम पुरुषः  एकवचनम्
गुर्दयाञ्चकर्थ / गुर्दयांचकर्थ / गुर्दयाम्बभूविथ / गुर्दयांबभूविथ / गुर्दयामासिथ
गुर्दयाञ्चकृषे / गुर्दयांचकृषे / गुर्दयाम्बभूविथ / गुर्दयांबभूविथ / गुर्दयामासिथ
गुर्दयाञ्चकृषे / गुर्दयांचकृषे / गुर्दयाम्बभूविषे / गुर्दयांबभूविषे / गुर्दयामासिषे
गुर्दितासे / गुर्दयितासे
गुर्दिष्यसे / गुर्दयिष्यसे
गुर्दयतात् / गुर्दयताद् / गुर्दय
गुर्दिषीष्ठाः / गुर्दयिषीष्ठाः
अगुर्दिष्ठाः / अगुर्दयिष्ठाः
अगुर्दिष्यथाः / अगुर्दयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
गुर्दयाञ्चक्रथुः / गुर्दयांचक्रथुः / गुर्दयाम्बभूवथुः / गुर्दयांबभूवथुः / गुर्दयामासथुः
गुर्दयाञ्चक्राथे / गुर्दयांचक्राथे / गुर्दयाम्बभूवथुः / गुर्दयांबभूवथुः / गुर्दयामासथुः
गुर्दयाञ्चक्राथे / गुर्दयांचक्राथे / गुर्दयाम्बभूवाथे / गुर्दयांबभूवाथे / गुर्दयामासाथे
गुर्दितासाथे / गुर्दयितासाथे
गुर्दिष्येथे / गुर्दयिष्येथे
गुर्दिषीयास्थाम् / गुर्दयिषीयास्थाम्
अगुर्दिषाथाम् / अगुर्दयिषाथाम्
अगुर्दिष्येथाम् / अगुर्दयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
गुर्दयाञ्चक्र / गुर्दयांचक्र / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चकृढ्वे / गुर्दयांचकृढ्वे / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चकृढ्वे / गुर्दयांचकृढ्वे / गुर्दयाम्बभूविध्वे / गुर्दयांबभूविध्वे / गुर्दयाम्बभूविढ्वे / गुर्दयांबभूविढ्वे / गुर्दयामासिध्वे
गुर्दिताध्वे / गुर्दयिताध्वे
गुर्दिष्यध्वे / गुर्दयिष्यध्वे
गुर्दयिषीढ्वम् / गुर्दयिषीध्वम्
गुर्दिषीध्वम् / गुर्दयिषीढ्वम् / गुर्दयिषीध्वम्
अगुर्दिढ्वम् / अगुर्दयिढ्वम् / अगुर्दयिध्वम्
अगुर्दिष्यध्वम् / अगुर्दयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
गुर्दयाञ्चकर / गुर्दयांचकर / गुर्दयाञ्चकार / गुर्दयांचकार / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूवे / गुर्दयांबभूवे / गुर्दयामाहे
गुर्दिताहे / गुर्दयिताहे
गुर्दिष्ये / गुर्दयिष्ये
अगुर्दिषि / अगुर्दयिषि
अगुर्दिष्ये / अगुर्दयिष्ये
उत्तम पुरुषः  द्विवचनम्
गुर्दयाञ्चकृव / गुर्दयांचकृव / गुर्दयाम्बभूविव / गुर्दयांबभूविव / गुर्दयामासिव
गुर्दयाञ्चकृवहे / गुर्दयांचकृवहे / गुर्दयाम्बभूविव / गुर्दयांबभूविव / गुर्दयामासिव
गुर्दयाञ्चकृवहे / गुर्दयांचकृवहे / गुर्दयाम्बभूविवहे / गुर्दयांबभूविवहे / गुर्दयामासिवहे
गुर्दितास्वहे / गुर्दयितास्वहे
गुर्दिष्यावहे / गुर्दयिष्यावहे
गुर्दिषीवहि / गुर्दयिषीवहि
अगुर्दिष्वहि / अगुर्दयिष्वहि
अगुर्दिष्यावहि / अगुर्दयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
गुर्दयाञ्चकृम / गुर्दयांचकृम / गुर्दयाम्बभूविम / गुर्दयांबभूविम / गुर्दयामासिम
गुर्दयाञ्चकृमहे / गुर्दयांचकृमहे / गुर्दयाम्बभूविम / गुर्दयांबभूविम / गुर्दयामासिम
गुर्दयाञ्चकृमहे / गुर्दयांचकृमहे / गुर्दयाम्बभूविमहे / गुर्दयांबभूविमहे / गुर्दयामासिमहे
गुर्दितास्महे / गुर्दयितास्महे
गुर्दिष्यामहे / गुर्दयिष्यामहे
गुर्दिषीमहि / गुर्दयिषीमहि
अगुर्दिष्महि / अगुर्दयिष्महि
अगुर्दिष्यामहि / अगुर्दयिष्यामहि