गूर्द् + णिच् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चक्राते / गुर्दयांचक्राते / गुर्दयाम्बभूवतुः / गुर्दयांबभूवतुः / गुर्दयामासतुः
गुर्दयाञ्चक्रिरे / गुर्दयांचक्रिरे / गुर्दयाम्बभूवुः / गुर्दयांबभूवुः / गुर्दयामासुः
मध्यम
गुर्दयाञ्चकृषे / गुर्दयांचकृषे / गुर्दयाम्बभूविथ / गुर्दयांबभूविथ / गुर्दयामासिथ
गुर्दयाञ्चक्राथे / गुर्दयांचक्राथे / गुर्दयाम्बभूवथुः / गुर्दयांबभूवथुः / गुर्दयामासथुः
गुर्दयाञ्चकृढ्वे / गुर्दयांचकृढ्वे / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
उत्तम
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चकृवहे / गुर्दयांचकृवहे / गुर्दयाम्बभूविव / गुर्दयांबभूविव / गुर्दयामासिव
गुर्दयाञ्चकृमहे / गुर्दयांचकृमहे / गुर्दयाम्बभूविम / गुर्दयांबभूविम / गुर्दयामासिम