गूर्द् + णिच् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूवे / गुर्दयांबभूवे / गुर्दयामाहे
गुर्दयाञ्चक्राते / गुर्दयांचक्राते / गुर्दयाम्बभूवाते / गुर्दयांबभूवाते / गुर्दयामासाते
गुर्दयाञ्चक्रिरे / गुर्दयांचक्रिरे / गुर्दयाम्बभूविरे / गुर्दयांबभूविरे / गुर्दयामासिरे
मध्यम
गुर्दयाञ्चकृषे / गुर्दयांचकृषे / गुर्दयाम्बभूविषे / गुर्दयांबभूविषे / गुर्दयामासिषे
गुर्दयाञ्चक्राथे / गुर्दयांचक्राथे / गुर्दयाम्बभूवाथे / गुर्दयांबभूवाथे / गुर्दयामासाथे
गुर्दयाञ्चकृढ्वे / गुर्दयांचकृढ्वे / गुर्दयाम्बभूविध्वे / गुर्दयांबभूविध्वे / गुर्दयाम्बभूविढ्वे / गुर्दयांबभूविढ्वे / गुर्दयामासिध्वे
उत्तम
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूवे / गुर्दयांबभूवे / गुर्दयामाहे
गुर्दयाञ्चकृवहे / गुर्दयांचकृवहे / गुर्दयाम्बभूविवहे / गुर्दयांबभूविवहे / गुर्दयामासिवहे
गुर्दयाञ्चकृमहे / गुर्दयांचकृमहे / गुर्दयाम्बभूविमहे / गुर्दयांबभूविमहे / गुर्दयामासिमहे