गूर्द् + णिच् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अगुर्दिष्यत / अगुर्दयिष्यत
अगुर्दिष्येताम् / अगुर्दयिष्येताम्
अगुर्दिष्यन्त / अगुर्दयिष्यन्त
मध्यम
अगुर्दिष्यथाः / अगुर्दयिष्यथाः
अगुर्दिष्येथाम् / अगुर्दयिष्येथाम्
अगुर्दिष्यध्वम् / अगुर्दयिष्यध्वम्
उत्तम
अगुर्दिष्ये / अगुर्दयिष्ये
अगुर्दिष्यावहि / अगुर्दयिष्यावहि
अगुर्दिष्यामहि / अगुर्दयिष्यामहि