गूर्द् + णिच् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गुर्दयाञ्चकार / गुर्दयांचकार / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चक्रतुः / गुर्दयांचक्रतुः / गुर्दयाम्बभूवतुः / गुर्दयांबभूवतुः / गुर्दयामासतुः
गुर्दयाञ्चक्रुः / गुर्दयांचक्रुः / गुर्दयाम्बभूवुः / गुर्दयांबभूवुः / गुर्दयामासुः
मध्यम
गुर्दयाञ्चकर्थ / गुर्दयांचकर्थ / गुर्दयाम्बभूविथ / गुर्दयांबभूविथ / गुर्दयामासिथ
गुर्दयाञ्चक्रथुः / गुर्दयांचक्रथुः / गुर्दयाम्बभूवथुः / गुर्दयांबभूवथुः / गुर्दयामासथुः
गुर्दयाञ्चक्र / गुर्दयांचक्र / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
उत्तम
गुर्दयाञ्चकर / गुर्दयांचकर / गुर्दयाञ्चकार / गुर्दयांचकार / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चकृव / गुर्दयांचकृव / गुर्दयाम्बभूविव / गुर्दयांबभूविव / गुर्दयामासिव
गुर्दयाञ्चकृम / गुर्दयांचकृम / गुर्दयाम्बभूविम / गुर्दयांबभूविम / गुर्दयामासिम