गूर्द् + णिच् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गुर्दिषीष्ट / गुर्दयिषीष्ट
गुर्दिषीयास्ताम् / गुर्दयिषीयास्ताम्
गुर्दिषीरन् / गुर्दयिषीरन्
मध्यम
गुर्दिषीष्ठाः / गुर्दयिषीष्ठाः
गुर्दिषीयास्थाम् / गुर्दयिषीयास्थाम्
गुर्दिषीध्वम् / गुर्दयिषीढ्वम् / गुर्दयिषीध्वम्
उत्तम
गुर्दिषीय / गुर्दयिषीय
गुर्दिषीवहि / गुर्दयिषीवहि
गुर्दिषीमहि / गुर्दयिषीमहि