गूर्द् + णिच् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गुर्दिता / गुर्दयिता
गुर्दितारौ / गुर्दयितारौ
गुर्दितारः / गुर्दयितारः
मध्यम
गुर्दितासे / गुर्दयितासे
गुर्दितासाथे / गुर्दयितासाथे
गुर्दिताध्वे / गुर्दयिताध्वे
उत्तम
गुर्दिताहे / गुर्दयिताहे
गुर्दितास्वहे / गुर्दयितास्वहे
गुर्दितास्महे / गुर्दयितास्महे