कृत् प्रत्ययाः - अनीयर् (पुं)


 
आकारान्त
दानीयः (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  दरिद्रणीयः (दरिद्रा [अदादिः]) 
 
इकारान्त
चयनीयः (चि [स्वादिः])  चपनीयः / चयनीयः (चि-चुरादिः-चिञ्-चयने [चुरादिः])  मानीयः (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः]) 
 
ईकारान्त
क्रयणीयः (क्री [क्र्यादिः])  दानीयः (दी-दिवादिः-दीङ्-क्षये [दिवादिः])  मानीयः (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः])  लानीयः / लयनीयः (ली [दिवादिः]) 
 
उकारान्त
कुवनीयः (कु-तुदादिः-कुङ्-शब्दे [तुदादिः])  प्लवनीयः (प्लु [भ्वादिः]) 
 
ऊकारान्त
नुवनीयः (नू-तुदादिः-णू-स्तुतौ [तुदादिः])  वचनीयः (ब्रू [अदादिः])  भवनीयः (भू [भ्वादिः]) 
 
ऋकारान्त
करणीयः (कृ [तनादिः]) 
 
ॠकारान्त
करणीयः (कॄ [तुदादिः])  गलनीयः / गरणीयः (गॄ [तुदादिः])  तरणीयः (तॄ [भ्वादिः]) 
 
एकारान्त
ह्वानीयः (ह्वे [भ्वादिः]) 
 
ऐकारान्त
ध्यानीयः (ध्यै [भ्वादिः]) 
 
इदुपधा
डिपनीयः (डिप्-तुदादिः-डिपँ-क्षेपे [तुदादिः])  लेखनीयः (लिख् [तुदादिः]) 
 
उदुपधा
कुटनीयः (कुट्-तुदादिः-कुटँ-कौटिल्ये [तुदादिः])  गूहनीयः (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  चोरणीयः (चुर् [चुरादिः])  दोहनीयः (दुह् [अदादिः]) 
 
ऋदुपधा
कल्पनीयः (कृप् [भ्वादिः])  कृडनीयः (कृड्-तुदादिः-कृडँ-घनत्वे [तुदादिः])  नर्तनीयः (नृत् [दिवादिः])  मार्जनीयः (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः]) 
 
चकारान्त
विचनीयः (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः]) 
 
जकारान्त
वयनीयः (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः])  भर्जनीयः / भ्रज्जनीयः (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः]) 
 
ठकारान्त
पठनीयः (पठ् [भ्वादिः]) 
 
मकारान्त
गमनीयः (गम् [भ्वादिः]) 
 
लकारान्त
लालनीयः (लल् [चुरादिः]) 
 
शकारान्त
दंशनीयः (दंश् [भ्वादिः]) 
 
षकारान्त
ईक्षणीयः (ईक्ष् [भ्वादिः])  ख्यानीयः / क्शानीयः (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः]) 
 
सकारान्त
भवनीयः (अस् [अदादिः])