कृदन्तरूपाणि - सु + लाघ् - लाघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुलाघनम्
अनीयर्
सुलाघनीयः - सुलाघनीया
ण्वुल्
सुलाघकः - सुलाघिका
तुमुँन्
सुलाघितुम्
तव्य
सुलाघितव्यः - सुलाघितव्या
तृच्
सुलाघिता - सुलाघित्री
ल्यप्
सुलाघ्य
क्तवतुँ
सुलाघितवान् - सुलाघितवती
क्त
सुलाघितः - सुलाघिता
शानच्
सुलाघमानः - सुलाघमाना
ण्यत्
सुलाघ्यः - सुलाघ्या
अच्
सुलाघः - सुलाघा
घञ्
सुलाघः
सुलाघा


सनादि प्रत्ययाः

उपसर्गाः