कृदन्तरूपाणि - दुस् + लाघ् - लाघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लाघनम्
अनीयर्
दुर्लाघनीयः - दुर्लाघनीया
ण्वुल्
दुर्लाघकः - दुर्लाघिका
तुमुँन्
दुर्लाघितुम्
तव्य
दुर्लाघितव्यः - दुर्लाघितव्या
तृच्
दुर्लाघिता - दुर्लाघित्री
ल्यप्
दुर्लाघ्य
क्तवतुँ
दुर्लाघितवान् - दुर्लाघितवती
क्त
दुर्लाघितः - दुर्लाघिता
शानच्
दुर्लाघमानः - दुर्लाघमाना
ण्यत्
दुर्लाघ्यः - दुर्लाघ्या
अच्
दुर्लाघः - दुर्लाघा
घञ्
दुर्लाघः
दुर्लाघा


सनादि प्रत्ययाः

उपसर्गाः