कृदन्तरूपाणि - निस् + लाघ् - लाघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लाघनम्
अनीयर्
निर्लाघनीयः - निर्लाघनीया
ण्वुल्
निर्लाघकः - निर्लाघिका
तुमुँन्
निर्लाघितुम्
तव्य
निर्लाघितव्यः - निर्लाघितव्या
तृच्
निर्लाघिता - निर्लाघित्री
ल्यप्
निर्लाघ्य
क्तवतुँ
निर्लाघितवान् - निर्लाघितवती
क्त
निर्लाघितः - निर्लाघिता
शानच्
निर्लाघमानः - निर्लाघमाना
ण्यत्
निर्लाघ्यः - निर्लाघ्या
अच्
निर्लाघः - निर्लाघा
घञ्
निर्लाघः
निर्लाघा


सनादि प्रत्ययाः

उपसर्गाः