कृदन्तरूपाणि - प्रति + लाघ् - लाघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलाघनम्
अनीयर्
प्रतिलाघनीयः - प्रतिलाघनीया
ण्वुल्
प्रतिलाघकः - प्रतिलाघिका
तुमुँन्
प्रतिलाघितुम्
तव्य
प्रतिलाघितव्यः - प्रतिलाघितव्या
तृच्
प्रतिलाघिता - प्रतिलाघित्री
ल्यप्
प्रतिलाघ्य
क्तवतुँ
प्रतिलाघितवान् - प्रतिलाघितवती
क्त
प्रतिलाघितः - प्रतिलाघिता
शानच्
प्रतिलाघमानः - प्रतिलाघमाना
ण्यत्
प्रतिलाघ्यः - प्रतिलाघ्या
अच्
प्रतिलाघः - प्रतिलाघा
घञ्
प्रतिलाघः
प्रतिलाघा


सनादि प्रत्ययाः

उपसर्गाः