कृदन्तरूपाणि - परा + लाघ् - लाघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालाघनम्
अनीयर्
परालाघनीयः - परालाघनीया
ण्वुल्
परालाघकः - परालाघिका
तुमुँन्
परालाघितुम्
तव्य
परालाघितव्यः - परालाघितव्या
तृच्
परालाघिता - परालाघित्री
ल्यप्
परालाघ्य
क्तवतुँ
परालाघितवान् - परालाघितवती
क्त
परालाघितः - परालाघिता
शानच्
परालाघमानः - परालाघमाना
ण्यत्
परालाघ्यः - परालाघ्या
अच्
परालाघः - परालाघा
घञ्
परालाघः
परालाघा


सनादि प्रत्ययाः

उपसर्गाः