कृदन्तरूपाणि - प्र + लाघ् - लाघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलाघनम्
अनीयर्
प्रलाघनीयः - प्रलाघनीया
ण्वुल्
प्रलाघकः - प्रलाघिका
तुमुँन्
प्रलाघितुम्
तव्य
प्रलाघितव्यः - प्रलाघितव्या
तृच्
प्रलाघिता - प्रलाघित्री
ल्यप्
प्रलाघ्य
क्तवतुँ
प्रलाघितवान् - प्रलाघितवती
क्त
प्रलाघितः - प्रलाघिता
शानच्
प्रलाघमानः - प्रलाघमाना
ण्यत्
प्रलाघ्यः - प्रलाघ्या
अच्
प्रलाघः - प्रलाघा
घञ्
प्रलाघः
प्रलाघा


सनादि प्रत्ययाः

उपसर्गाः