कृदन्तरूपाणि - सु + कुन्थ् - कुन्थँ संश्लेषणे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुकुन्थनम्
अनीयर्
सुकुन्थनीयः - सुकुन्थनीया
ण्वुल्
सुकुन्थकः - सुकुन्थिका
तुमुँन्
सुकुन्थितुम्
तव्य
सुकुन्थितव्यः - सुकुन्थितव्या
तृच्
सुकुन्थिता - सुकुन्थित्री
ल्यप्
सुकुथ्य
क्तवतुँ
सुकुथितवान् - सुकुथितवती
क्त
सुकुथितः - सुकुथिता
शतृँ
सुकुथ्नन् - सुकुथ्नती
ण्यत्
सुकुन्थ्यः - सुकुन्थ्या
अच्
सुकुन्थः - सुकुन्था
घञ्
सुकुन्थः
क्तिन्
सुकुत्तिः
सुकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः