कृदन्तरूपाणि - उत् + कुन्थ् - कुन्थँ संश्लेषणे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्कुन्थनम्
अनीयर्
उत्कुन्थनीयः - उत्कुन्थनीया
ण्वुल्
उत्कुन्थकः - उत्कुन्थिका
तुमुँन्
उत्कुन्थितुम्
तव्य
उत्कुन्थितव्यः - उत्कुन्थितव्या
तृच्
उत्कुन्थिता - उत्कुन्थित्री
ल्यप्
उत्कुथ्य
क्तवतुँ
उत्कुथितवान् - उत्कुथितवती
क्त
उत्कुथितः - उत्कुथिता
शतृँ
उत्कुथ्नन् - उत्कुथ्नती
ण्यत्
उत्कुन्थ्यः - उत्कुन्थ्या
अच्
उत्कुन्थः - उत्कुन्था
घञ्
उत्कुन्थः
क्तिन्
उत्कुत्तिः
उत्कुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः