कृदन्तरूपाणि - अव + कुन्थ् - कुन्थँ संश्लेषणे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवकुन्थनम्
अनीयर्
अवकुन्थनीयः - अवकुन्थनीया
ण्वुल्
अवकुन्थकः - अवकुन्थिका
तुमुँन्
अवकुन्थितुम्
तव्य
अवकुन्थितव्यः - अवकुन्थितव्या
तृच्
अवकुन्थिता - अवकुन्थित्री
ल्यप्
अवकुथ्य
क्तवतुँ
अवकुथितवान् - अवकुथितवती
क्त
अवकुथितः - अवकुथिता
शतृँ
अवकुथ्नन् - अवकुथ्नती
ण्यत्
अवकुन्थ्यः - अवकुन्थ्या
अच्
अवकुन्थः - अवकुन्था
घञ्
अवकुन्थः
क्तिन्
अवकुत्तिः
अवकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः