कृदन्तरूपाणि - निर् + कुन्थ् - कुन्थँ संश्लेषणे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कुन्थनम्
अनीयर्
निष्कुन्थनीयः - निष्कुन्थनीया
ण्वुल्
निष्कुन्थकः - निष्कुन्थिका
तुमुँन्
निष्कुन्थितुम्
तव्य
निष्कुन्थितव्यः - निष्कुन्थितव्या
तृच्
निष्कुन्थिता - निष्कुन्थित्री
ल्यप्
निष्कुथ्य
क्तवतुँ
निष्कुथितवान् - निष्कुथितवती
क्त
निष्कुथितः - निष्कुथिता
शतृँ
निष्कुथ्नन् - निष्कुथ्नती
ण्यत्
निष्कुन्थ्यः - निष्कुन्थ्या
अच्
निष्कुन्थः - निष्कुन्था
घञ्
निष्कुन्थः
क्तिन्
निष्कुत्तिः
निष्कुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः