कृदन्तरूपाणि - दुर् + कुन्थ् - कुन्थँ संश्लेषणे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कुन्थनम्
अनीयर्
दुष्कुन्थनीयः - दुष्कुन्थनीया
ण्वुल्
दुष्कुन्थकः - दुष्कुन्थिका
तुमुँन्
दुष्कुन्थितुम्
तव्य
दुष्कुन्थितव्यः - दुष्कुन्थितव्या
तृच्
दुष्कुन्थिता - दुष्कुन्थित्री
ल्यप्
दुष्कुथ्य
क्तवतुँ
दुष्कुथितवान् - दुष्कुथितवती
क्त
दुष्कुथितः - दुष्कुथिता
शतृँ
दुष्कुथ्नन् - दुष्कुथ्नती
ण्यत्
दुष्कुन्थ्यः - दुष्कुन्थ्या
अच्
दुष्कुन्थः - दुष्कुन्था
घञ्
दुष्कुन्थः
क्तिन्
दुष्कुत्तिः
दुष्कुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः