कृदन्तरूपाणि - सम् + युङ्ग् + णिच्+सन् - युगिँ वर्जने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयुयुङ्गयिषणम् / संयुयुङ्गयिषणम्
अनीयर्
सय्ँयुयुङ्गयिषणीयः / संयुयुङ्गयिषणीयः - सय्ँयुयुङ्गयिषणीया / संयुयुङ्गयिषणीया
ण्वुल्
सय्ँयुयुङ्गयिषकः / संयुयुङ्गयिषकः - सय्ँयुयुङ्गयिषिका / संयुयुङ्गयिषिका
तुमुँन्
सय्ँयुयुङ्गयिषितुम् / संयुयुङ्गयिषितुम्
तव्य
सय्ँयुयुङ्गयिषितव्यः / संयुयुङ्गयिषितव्यः - सय्ँयुयुङ्गयिषितव्या / संयुयुङ्गयिषितव्या
तृच्
सय्ँयुयुङ्गयिषिता / संयुयुङ्गयिषिता - सय्ँयुयुङ्गयिषित्री / संयुयुङ्गयिषित्री
ल्यप्
सय्ँयुयुङ्गयिष्य / संयुयुङ्गयिष्य
क्तवतुँ
सय्ँयुयुङ्गयिषितवान् / संयुयुङ्गयिषितवान् - सय्ँयुयुङ्गयिषितवती / संयुयुङ्गयिषितवती
क्त
सय्ँयुयुङ्गयिषितः / संयुयुङ्गयिषितः - सय्ँयुयुङ्गयिषिता / संयुयुङ्गयिषिता
शतृँ
सय्ँयुयुङ्गयिषन् / संयुयुङ्गयिषन् - सय्ँयुयुङ्गयिषन्ती / संयुयुङ्गयिषन्ती
शानच्
सय्ँयुयुङ्गयिषमाणः / संयुयुङ्गयिषमाणः - सय्ँयुयुङ्गयिषमाणा / संयुयुङ्गयिषमाणा
यत्
सय्ँयुयुङ्गयिष्यः / संयुयुङ्गयिष्यः - सय्ँयुयुङ्गयिष्या / संयुयुङ्गयिष्या
अच्
सय्ँयुयुङ्गयिषः / संयुयुङ्गयिषः - सय्ँयुयुङ्गयिषा - संयुयुङ्गयिषा
घञ्
सय्ँयुयुङ्गयिषः / संयुयुङ्गयिषः
सय्ँयुयुङ्गयिषा / संयुयुङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः