कृदन्तरूपाणि - सम् + युङ्ग् + यङ् - युगिँ वर्जने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयोयुङ्गनम् / संयोयुङ्गनम्
अनीयर्
सय्ँयोयुङ्गनीयः / संयोयुङ्गनीयः - सय्ँयोयुङ्गनीया / संयोयुङ्गनीया
ण्वुल्
सय्ँयोयुङ्गकः / संयोयुङ्गकः - सय्ँयोयुङ्गिका / संयोयुङ्गिका
तुमुँन्
सय्ँयोयुङ्गितुम् / संयोयुङ्गितुम्
तव्य
सय्ँयोयुङ्गितव्यः / संयोयुङ्गितव्यः - सय्ँयोयुङ्गितव्या / संयोयुङ्गितव्या
तृच्
सय्ँयोयुङ्गिता / संयोयुङ्गिता - सय्ँयोयुङ्गित्री / संयोयुङ्गित्री
ल्यप्
सय्ँयोयुङ्ग्य / संयोयुङ्ग्य
क्तवतुँ
सय्ँयोयुङ्गितवान् / संयोयुङ्गितवान् - सय्ँयोयुङ्गितवती / संयोयुङ्गितवती
क्त
सय्ँयोयुङ्गितः / संयोयुङ्गितः - सय्ँयोयुङ्गिता / संयोयुङ्गिता
शानच्
सय्ँयोयुङ्ग्यमानः / संयोयुङ्ग्यमानः - सय्ँयोयुङ्ग्यमाना / संयोयुङ्ग्यमाना
यत्
सय्ँयोयुङ्ग्यः / संयोयुङ्ग्यः - सय्ँयोयुङ्ग्या / संयोयुङ्ग्या
घञ्
सय्ँयोयुङ्गः / संयोयुङ्गः
सय्ँयोयुङ्गा / संयोयुङ्गा


सनादि प्रत्ययाः

उपसर्गाः