कृदन्तरूपाणि - सम् + युङ्ग् + णिच् - युगिँ वर्जने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयुङ्गनम् / संयुङ्गनम्
अनीयर्
सय्ँयुङ्गनीयः / संयुङ्गनीयः - सय्ँयुङ्गनीया / संयुङ्गनीया
ण्वुल्
सय्ँयुङ्गकः / संयुङ्गकः - सय्ँयुङ्गिका / संयुङ्गिका
तुमुँन्
सय्ँयुङ्गयितुम् / संयुङ्गयितुम्
तव्य
सय्ँयुङ्गयितव्यः / संयुङ्गयितव्यः - सय्ँयुङ्गयितव्या / संयुङ्गयितव्या
तृच्
सय्ँयुङ्गयिता / संयुङ्गयिता - सय्ँयुङ्गयित्री / संयुङ्गयित्री
ल्यप्
सय्ँयुङ्ग्य / संयुङ्ग्य
क्तवतुँ
सय्ँयुङ्गितवान् / संयुङ्गितवान् - सय्ँयुङ्गितवती / संयुङ्गितवती
क्त
सय्ँयुङ्गितः / संयुङ्गितः - सय्ँयुङ्गिता / संयुङ्गिता
शतृँ
सय्ँयुङ्गयन् / संयुङ्गयन् - सय्ँयुङ्गयन्ती / संयुङ्गयन्ती
शानच्
सय्ँयुङ्गयमानः / संयुङ्गयमानः - सय्ँयुङ्गयमाना / संयुङ्गयमाना
यत्
सय्ँयुङ्ग्यः / संयुङ्ग्यः - सय्ँयुङ्ग्या / संयुङ्ग्या
अच्
सय्ँयुङ्गः / संयुङ्गः - सय्ँयुङ्गा - संयुङ्गा
युच्
सय्ँयुङ्गना / संयुङ्गना


सनादि प्रत्ययाः

उपसर्गाः