कृदन्तरूपाणि - सम् + युङ्ग् + सन् - युगिँ वर्जने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयुयुङ्गिषणम् / संयुयुङ्गिषणम्
अनीयर्
सय्ँयुयुङ्गिषणीयः / संयुयुङ्गिषणीयः - सय्ँयुयुङ्गिषणीया / संयुयुङ्गिषणीया
ण्वुल्
सय्ँयुयुङ्गिषकः / संयुयुङ्गिषकः - सय्ँयुयुङ्गिषिका / संयुयुङ्गिषिका
तुमुँन्
सय्ँयुयुङ्गिषितुम् / संयुयुङ्गिषितुम्
तव्य
सय्ँयुयुङ्गिषितव्यः / संयुयुङ्गिषितव्यः - सय्ँयुयुङ्गिषितव्या / संयुयुङ्गिषितव्या
तृच्
सय्ँयुयुङ्गिषिता / संयुयुङ्गिषिता - सय्ँयुयुङ्गिषित्री / संयुयुङ्गिषित्री
ल्यप्
सय्ँयुयुङ्गिष्य / संयुयुङ्गिष्य
क्तवतुँ
सय्ँयुयुङ्गिषितवान् / संयुयुङ्गिषितवान् - सय्ँयुयुङ्गिषितवती / संयुयुङ्गिषितवती
क्त
सय्ँयुयुङ्गिषितः / संयुयुङ्गिषितः - सय्ँयुयुङ्गिषिता / संयुयुङ्गिषिता
शतृँ
सय्ँयुयुङ्गिषन् / संयुयुङ्गिषन् - सय्ँयुयुङ्गिषन्ती / संयुयुङ्गिषन्ती
यत्
सय्ँयुयुङ्गिष्यः / संयुयुङ्गिष्यः - सय्ँयुयुङ्गिष्या / संयुयुङ्गिष्या
अच्
सय्ँयुयुङ्गिषः / संयुयुङ्गिषः - सय्ँयुयुङ्गिषा - संयुयुङ्गिषा
घञ्
सय्ँयुयुङ्गिषः / संयुयुङ्गिषः
सय्ँयुयुङ्गिषा / संयुयुङ्गिषा


सनादि प्रत्ययाः

उपसर्गाः