कृदन्तरूपाणि - परि + युङ्ग् + णिच्+सन् - युगिँ वर्जने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परियुयुङ्गयिषणम्
अनीयर्
परियुयुङ्गयिषणीयः - परियुयुङ्गयिषणीया
ण्वुल्
परियुयुङ्गयिषकः - परियुयुङ्गयिषिका
तुमुँन्
परियुयुङ्गयिषितुम्
तव्य
परियुयुङ्गयिषितव्यः - परियुयुङ्गयिषितव्या
तृच्
परियुयुङ्गयिषिता - परियुयुङ्गयिषित्री
ल्यप्
परियुयुङ्गयिष्य
क्तवतुँ
परियुयुङ्गयिषितवान् - परियुयुङ्गयिषितवती
क्त
परियुयुङ्गयिषितः - परियुयुङ्गयिषिता
शतृँ
परियुयुङ्गयिषन् - परियुयुङ्गयिषन्ती
शानच्
परियुयुङ्गयिषमाणः - परियुयुङ्गयिषमाणा
यत्
परियुयुङ्गयिष्यः - परियुयुङ्गयिष्या
अच्
परियुयुङ्गयिषः - परियुयुङ्गयिषा
घञ्
परियुयुङ्गयिषः
परियुयुङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः