कृदन्तरूपाणि - अधि + युङ्ग् + णिच्+सन् - युगिँ वर्जने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधियुयुङ्गयिषणम्
अनीयर्
अधियुयुङ्गयिषणीयः - अधियुयुङ्गयिषणीया
ण्वुल्
अधियुयुङ्गयिषकः - अधियुयुङ्गयिषिका
तुमुँन्
अधियुयुङ्गयिषितुम्
तव्य
अधियुयुङ्गयिषितव्यः - अधियुयुङ्गयिषितव्या
तृच्
अधियुयुङ्गयिषिता - अधियुयुङ्गयिषित्री
ल्यप्
अधियुयुङ्गयिष्य
क्तवतुँ
अधियुयुङ्गयिषितवान् - अधियुयुङ्गयिषितवती
क्त
अधियुयुङ्गयिषितः - अधियुयुङ्गयिषिता
शतृँ
अधियुयुङ्गयिषन् - अधियुयुङ्गयिषन्ती
शानच्
अधियुयुङ्गयिषमाणः - अधियुयुङ्गयिषमाणा
यत्
अधियुयुङ्गयिष्यः - अधियुयुङ्गयिष्या
अच्
अधियुयुङ्गयिषः - अधियुयुङ्गयिषा
घञ्
अधियुयुङ्गयिषः
अधियुयुङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः