कृदन्तरूपाणि - सम् + मुर्छ् - मुर्छाँ मोहनसमुच्छ्राययोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मूर्छनम् / संमूर्छनम्
अनीयर्
सम्मूर्छनीयः / संमूर्छनीयः - सम्मूर्छनीया / संमूर्छनीया
ण्वुल्
सम्मूर्छकः / संमूर्छकः - सम्मूर्छिका / संमूर्छिका
तुमुँन्
सम्मूर्छितुम् / संमूर्छितुम्
तव्य
सम्मूर्छितव्यः / संमूर्छितव्यः - सम्मूर्छितव्या / संमूर्छितव्या
तृच्
सम्मूर्छिता / संमूर्छिता - सम्मूर्छित्री / संमूर्छित्री
ल्यप्
सम्मूर्छ्य / संमूर्छ्य
क्तवतुँ
सम्मूर्तवान् / संमूर्तवान् - सम्मूर्तवती / संमूर्तवती
क्त
सम्मूर्तः / संमूर्तः - सम्मूर्ता / संमूर्ता
शतृँ
सम्मूर्छन् / संमूर्छन् - सम्मूर्छन्ती / संमूर्छन्ती
ण्यत्
सम्मूर्छ्यः / संमूर्छ्यः - सम्मूर्छ्या / संमूर्छ्या
अच्
सम्मूर्छः / संमूर्छः - सम्मूर्छा - संमूर्छा
घञ्
सम्मूर्छः / संमूर्छः
क्तिन्
सम्मूर्तिः / संमूर्तिः


सनादि प्रत्ययाः

उपसर्गाः