कृदन्तरूपाणि - निर् + मुर्छ् - मुर्छाँ मोहनसमुच्छ्राययोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मूर्छनम्
अनीयर्
निर्मूर्छनीयः - निर्मूर्छनीया
ण्वुल्
निर्मूर्छकः - निर्मूर्छिका
तुमुँन्
निर्मूर्छितुम्
तव्य
निर्मूर्छितव्यः - निर्मूर्छितव्या
तृच्
निर्मूर्छिता - निर्मूर्छित्री
ल्यप्
निर्मूर्छ्य
क्तवतुँ
निर्मूर्तवान् - निर्मूर्तवती
क्त
निर्मूर्तः - निर्मूर्ता
शतृँ
निर्मूर्छन् - निर्मूर्छन्ती
ण्यत्
निर्मूर्छ्यः - निर्मूर्छ्या
अच्
निर्मूर्छः - निर्मूर्छा
घञ्
निर्मूर्छः
क्तिन्
निर्मूर्तिः


सनादि प्रत्ययाः

उपसर्गाः