कृदन्तरूपाणि - अभि + मुर्छ् - मुर्छाँ मोहनसमुच्छ्राययोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमूर्छनम्
अनीयर्
अभिमूर्छनीयः - अभिमूर्छनीया
ण्वुल्
अभिमूर्छकः - अभिमूर्छिका
तुमुँन्
अभिमूर्छितुम्
तव्य
अभिमूर्छितव्यः - अभिमूर्छितव्या
तृच्
अभिमूर्छिता - अभिमूर्छित्री
ल्यप्
अभिमूर्छ्य
क्तवतुँ
अभिमूर्तवान् - अभिमूर्तवती
क्त
अभिमूर्तः - अभिमूर्ता
शतृँ
अभिमूर्छन् - अभिमूर्छन्ती
ण्यत्
अभिमूर्छ्यः - अभिमूर्छ्या
अच्
अभिमूर्छः - अभिमूर्छा
घञ्
अभिमूर्छः
क्तिन्
अभिमूर्तिः


सनादि प्रत्ययाः

उपसर्गाः