कृदन्तरूपाणि - परा + मुर्छ् - मुर्छाँ मोहनसमुच्छ्राययोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामूर्छनम्
अनीयर्
परामूर्छनीयः - परामूर्छनीया
ण्वुल्
परामूर्छकः - परामूर्छिका
तुमुँन्
परामूर्छितुम्
तव्य
परामूर्छितव्यः - परामूर्छितव्या
तृच्
परामूर्छिता - परामूर्छित्री
ल्यप्
परामूर्छ्य
क्तवतुँ
परामूर्तवान् - परामूर्तवती
क्त
परामूर्तः - परामूर्ता
शतृँ
परामूर्छन् - परामूर्छन्ती
ण्यत्
परामूर्छ्यः - परामूर्छ्या
अच्
परामूर्छः - परामूर्छा
घञ्
परामूर्छः
क्तिन्
परामूर्तिः


सनादि प्रत्ययाः

उपसर्गाः