कृदन्तरूपाणि - उत् + मुर्छ् - मुर्छाँ मोहनसमुच्छ्राययोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मूर्छनम् / उद्मूर्छनम्
अनीयर्
उन्मूर्छनीयः / उद्मूर्छनीयः - उन्मूर्छनीया / उद्मूर्छनीया
ण्वुल्
उन्मूर्छकः / उद्मूर्छकः - उन्मूर्छिका / उद्मूर्छिका
तुमुँन्
उन्मूर्छितुम् / उद्मूर्छितुम्
तव्य
उन्मूर्छितव्यः / उद्मूर्छितव्यः - उन्मूर्छितव्या / उद्मूर्छितव्या
तृच्
उन्मूर्छिता / उद्मूर्छिता - उन्मूर्छित्री / उद्मूर्छित्री
ल्यप्
उन्मूर्छ्य / उद्मूर्छ्य
क्तवतुँ
उन्मूर्तवान् / उद्मूर्तवान् - उन्मूर्तवती / उद्मूर्तवती
क्त
उन्मूर्तः / उद्मूर्तः - उन्मूर्ता / उद्मूर्ता
शतृँ
उन्मूर्छन् / उद्मूर्छन् - उन्मूर्छन्ती / उद्मूर्छन्ती
ण्यत्
उन्मूर्छ्यः / उद्मूर्छ्यः - उन्मूर्छ्या / उद्मूर्छ्या
अच्
उन्मूर्छः / उद्मूर्छः - उन्मूर्छा - उद्मूर्छा
घञ्
उन्मूर्छः / उद्मूर्छः
क्तिन्
उन्मूर्तिः / उद्मूर्तिः


सनादि प्रत्ययाः

उपसर्गाः