कृदन्तरूपाणि - प्रति + मुर्छ् - मुर्छाँ मोहनसमुच्छ्राययोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमूर्छनम्
अनीयर्
प्रतिमूर्छनीयः - प्रतिमूर्छनीया
ण्वुल्
प्रतिमूर्छकः - प्रतिमूर्छिका
तुमुँन्
प्रतिमूर्छितुम्
तव्य
प्रतिमूर्छितव्यः - प्रतिमूर्छितव्या
तृच्
प्रतिमूर्छिता - प्रतिमूर्छित्री
ल्यप्
प्रतिमूर्छ्य
क्तवतुँ
प्रतिमूर्तवान् - प्रतिमूर्तवती
क्त
प्रतिमूर्तः - प्रतिमूर्ता
शतृँ
प्रतिमूर्छन् - प्रतिमूर्छन्ती
ण्यत्
प्रतिमूर्छ्यः - प्रतिमूर्छ्या
अच्
प्रतिमूर्छः - प्रतिमूर्छा
घञ्
प्रतिमूर्छः
क्तिन्
प्रतिमूर्तिः


सनादि प्रत्ययाः

उपसर्गाः