कृदन्तरूपाणि - सम् + भाम - भाम क्रोधे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्भामनम् / संभामनम्
अनीयर्
सम्भामनीयः / संभामनीयः - सम्भामनीया / संभामनीया
ण्वुल्
सम्भामकः / संभामकः - सम्भामिका / संभामिका
तुमुँन्
सम्भामयितुम् / संभामयितुम्
तव्य
सम्भामयितव्यः / संभामयितव्यः - सम्भामयितव्या / संभामयितव्या
तृच्
सम्भामयिता / संभामयिता - सम्भामयित्री / संभामयित्री
ल्यप्
सम्भाम्य / संभाम्य
क्तवतुँ
सम्भामितवान् / संभामितवान् - सम्भामितवती / संभामितवती
क्त
सम्भामितः / संभामितः - सम्भामिता / संभामिता
शतृँ
सम्भामयन् / संभामयन् - सम्भामयन्ती / संभामयन्ती
शानच्
सम्भामयमानः / संभामयमानः - सम्भामयमाना / संभामयमाना
यत्
सम्भाम्यः / संभाम्यः - सम्भाम्या / संभाम्या
अच्
सम्भामः / संभामः - सम्भामा - संभामा
युच्
सम्भामना / संभामना


सनादि प्रत्ययाः

उपसर्गाः