कृदन्तरूपाणि - परा + भाम - भाम क्रोधे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराभामणम् / पराभामनम्
अनीयर्
पराभामणीयः / पराभामनीयः - पराभामणीया / पराभामनीया
ण्वुल्
पराभामकः - पराभामिका
तुमुँन्
पराभामयितुम्
तव्य
पराभामयितव्यः - पराभामयितव्या
तृच्
पराभामयिता - पराभामयित्री
ल्यप्
पराभाम्य
क्तवतुँ
पराभामितवान् - पराभामितवती
क्त
पराभामितः - पराभामिता
शतृँ
पराभामयन् - पराभामयन्ती
शानच्
पराभामयमाणः / पराभामयमानः - पराभामयमाणा / पराभामयमाना
यत्
पराभाम्यः - पराभाम्या
अच्
पराभामः - पराभामा
युच्
पराभामणा / पराभामना


सनादि प्रत्ययाः

उपसर्गाः