कृदन्तरूपाणि - परि + भाम - भाम क्रोधे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिभामणम् / परिभामनम्
अनीयर्
परिभामणीयः / परिभामनीयः - परिभामणीया / परिभामनीया
ण्वुल्
परिभामकः - परिभामिका
तुमुँन्
परिभामयितुम्
तव्य
परिभामयितव्यः - परिभामयितव्या
तृच्
परिभामयिता - परिभामयित्री
ल्यप्
परिभाम्य
क्तवतुँ
परिभामितवान् - परिभामितवती
क्त
परिभामितः - परिभामिता
शतृँ
परिभामयन् - परिभामयन्ती
शानच्
परिभामयमाणः / परिभामयमानः - परिभामयमाणा / परिभामयमाना
यत्
परिभाम्यः - परिभाम्या
अच्
परिभामः - परिभामा
युच्
परिभामणा / परिभामना


सनादि प्रत्ययाः

उपसर्गाः