कृदन्तरूपाणि - निस् + भाम - भाम क्रोधे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्भामणम् / निर्भामनम्
अनीयर्
निर्भामणीयः / निर्भामनीयः - निर्भामणीया / निर्भामनीया
ण्वुल्
निर्भामकः - निर्भामिका
तुमुँन्
निर्भामयितुम्
तव्य
निर्भामयितव्यः - निर्भामयितव्या
तृच्
निर्भामयिता - निर्भामयित्री
ल्यप्
निर्भाम्य
क्तवतुँ
निर्भामितवान् - निर्भामितवती
क्त
निर्भामितः - निर्भामिता
शतृँ
निर्भामयन् - निर्भामयन्ती
शानच्
निर्भामयमाणः / निर्भामयमानः - निर्भामयमाणा / निर्भामयमाना
यत्
निर्भाम्यः - निर्भाम्या
अच्
निर्भामः - निर्भामा
युच्
निर्भामणा / निर्भामना


सनादि प्रत्ययाः

उपसर्गाः