कृदन्तरूपाणि - अभि + भाम - भाम क्रोधे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिभामनम्
अनीयर्
अभिभामनीयः - अभिभामनीया
ण्वुल्
अभिभामकः - अभिभामिका
तुमुँन्
अभिभामयितुम्
तव्य
अभिभामयितव्यः - अभिभामयितव्या
तृच्
अभिभामयिता - अभिभामयित्री
ल्यप्
अभिभाम्य
क्तवतुँ
अभिभामितवान् - अभिभामितवती
क्त
अभिभामितः - अभिभामिता
शतृँ
अभिभामयन् - अभिभामयन्ती
शानच्
अभिभामयमानः - अभिभामयमाना
यत्
अभिभाम्यः - अभिभाम्या
अच्
अभिभामः - अभिभामा
युच्
अभिभामना


सनादि प्रत्ययाः

उपसर्गाः